________________
(१६४) वसंतराजशाकुने-सप्तमो वर्गः। इत्यादिका यद्यपि कृष्णकाया भयाद्यनिष्टं शमयंति चेष्टाः॥ अत्यंतदुष्टत्ववशात्तथापि प्रायेण न स्युः सुखदावसानाः ॥१९९॥ चेष्टानिनादाटनभक्ष्यलाभाः क्रमाद्भवंत्यत्यधिका बलेन ॥ भवेच्चतुभ्यॊ बलवान्स एको या ब्रह्मपुत्री विदधाति पश्चात् ॥२०॥ क्षेत्रे ग्रामो ग्रामधाने पुरी स्यात्पुया सत्यां मण्डलं मंडले तु ॥ उर्वी सर्वामुर्विमत्रातिमात्रो यो लाभस्तद्राज्यमित्यामनंति ॥२०१॥
॥ टीका ॥ . भनो वाय्वादिना एवंविधेषु वृशेषु पादपेषु स्थिता तथा शूलं शूलिकायां मृतके पतितकरंकादौ स्थिता अंतर्विनिद्रेति पूर्णितेक्षणा भयमोहशोकश्वभ्राश्रयेतिभयं प्रसिद्ध मोहशोको प्रतीतो यस्यां सा अर्शआदित्वादच् । श्वभ्रमवदं स एव आश्रयो यस्याः सातथा पश्चात्कर्मधारयः। अधःपतनमात्मघातान्करोतीतिशेषः॥१९८॥ इत्यादि. केति ॥ यद्यपि कृष्णिकायाःइत्यादिकाश्चेष्टाःभयाद्यनिष्टं शमयंति तथाप्यत्यंतदंष्टत्ववशात्मायेण सुखदावसानाःनस्युरत एव न गृहीताः॥ १९९ ॥ चेष्टेति ॥ चे. ष्टानिनादाटनभक्ष्यलाभाबलेन अधिकाःक्रमाद्भवति। एभ्यःचतुर्व्यः स एक बलवाभवेयं ब्रह्मपुत्री देवी पश्चाद्विदधाति ॥२००॥ क्षेत्र इति । एवमत्रातिमात्रो यो यो लाभः तदाज्यमामनंति तदेव दर्शयति क्षेत्र इति क्षेत्रे सति प्रामप्राप्तिः ग्रामधाने सति पुरी प्राभिः पुर्या सत्यां मंडलं देशप्राप्तिः मंडले सति कियत्युस् तस्या
भाषा॥
भग्न होयगयो होय ऐसे ऐसे वृक्षनपे बैठी होय तैसेही शूलीपे बैठी होय वा नुरदा मरे हुवै पै बैठी होय निद्रामें घूर्णितनेत्र होय रहे होय भय मोह शोफवान् होय नोचे गढेलेमें बैठी होय अधः पतन करती होय और आत्मघात कर रही होय ॥ १९८ ॥ इत्यादिकति ॥ कृष्णिकाकी ये चेष्टा भयादिक अनिष्टनकू शांत कर है पर तो भी अत्यंत दुष्टभावनके वशन आये सूं अधिक करके अंतमें सुखकी देवेवारी नहीं है या ऐसी शकुनमें नहीं ग्रहण करनी ॥ १९९ ॥ चेष्टेति ॥ चेष्टाशब्द गमन भक्ष्य लाभ ये बलकरके अधिक होय तो ब्रह्मपुत्री जो पोदकी वा पुरुषकू इकलेकूही बलवान् कर दे ॥ २०० ॥ क्षेत्रइति ॥ जो क्षेत्राधीश होय वाकू त्रामप्राप्ति होनो. प्रामाधीश होय वाक पुरी प्राप्ति होनो. और पुरीके अधिष्ठाताकू देशप्राप्ति होनो और जो मंडल नामदेशके अधिष्ठाताकू कछुक पृथ्वी प्राप्ति
Aho! Shrutgyanam