________________
(१४४) वसंतराजशाकुने-सप्तमो वर्गः।। यात्राप्रवेशादिचिकीर्षितानां ज्ञातुं निदानं नितरामिदानीम् ॥ गतिस्वरादीनि कुमारिकाया विमिश्ररूपाणि निरूपयामः१३१॥ एका भयेभ्यः परिपाति तारा सर्वार्थलाभं कुरुते द्वितीया ॥ भवेत्तृतीया यदि तन्नराणामदुर्लभं राज्यमपि प्रदिष्टम् ॥ १३२ ॥
॥टीका॥
गात्पृष्ठप्रदेशाद्वामावर्ता वामेनावेष्टयंती अभीष्टकार्ये नेष्टा सा भयादौ प्रशस्ता स्यात् या पृष्ठादक्षिणावर्तिनी दक्षिणेनावेष्टयंती साऽभीष्टे कार्ये शस्यते न त्वनिष्टे अशुभे कार्ये ॥ १३० ॥ इति श्रीमहोपाध्यायभानुचंद्रगणिविरचितायां वसंतराजटीकायां ।
पोदकीरुते गतिप्रकरणं षष्ठम् ॥ ६ ॥ यात्रेति ॥ इदानी कुमारिकायाः गतिस्वरादीनि विमिश्ररूपाणि वयं निरूपयामः।यात्राप्रवेशादिचिकीर्षिताना यात्रा परदेशे प्रवासः प्रवेशादि ग्रामगृहादौ प्रविशनादि यात्रा च प्रवेशादिश्च यात्राप्रवेशादी तयोः कर्तुमिच्छा चिकीर्षासा विद्यते येषां ते तथोक्तास्तेषां पुंसां नितरामतिशयेन निदानमिति हेतुः अर्थात् सुखदुःखयोरिति शेषः । ज्ञातुमन्येषां ज्ञापयितुमित्यर्थः॥ १३१ ॥ एकेति ॥ एका तारा भयेभ्यः परिपाति रक्षति । द्वितीया तारा सर्वार्थलाभं कुरुते। यदि तृतीया तारा
- ॥ भाषा॥
प्या आवेष्टन करले तो वांछित कार्यमें बहुत योग्य है. और अशुभ कार्यमें अच्छी नहीं नेष्ट है ॥ १३० ॥ इति श्रीमज्जटाशंकरतनयज्योतिवच्छीधरविरचितायां वसंतराजशाकुने
भाषाटीकायां पोदकीरुते गतिप्रकरणं षष्ठम् ॥ ६॥
यात्रेति ॥ अब यात्रागमन प्रवेश इत्यादि करवेवारे पुरुषन• अधिक करके शुभ अशुभ जानवेकू, अथवा औरनके जितायवेकू पादकीकै गति स्वरादिक मिलवां निरूपण करै हैं ॥१३१॥ एकति॥ एक तारा अर्थात् पहले कहे मंडलके तीन तोरण तामें प्रथम तोरणकी एक तारा दूसरे तोरणमें होय सो दूसरी तीसरेमें होय सो तीसरी एक तारा भयनते रक्षा करैहै, दूसरी तारा सर्व अर्थको लाभ करैहै, जो तीसरी तारा होय तो राज्यभी दुर्लभ नहीं है
Aho! Shrutgyanam