________________
(१५८) वसंतराजशाकुने-सप्तमो वर्गः।
भूत्वानुलोमा विदधाति शब्दं श्यामा विलोमा पुनरेव चागे। निर्वाहयेत्सैव यदा तदानीं किंचिचिरात्कार्यमुपैति सिद्धिम् ॥ ॥ १७७॥ दृष्टोपविष्टा प्रथमं सशब्दा तारा ब्रजंती तदनुप्रविष्टा ॥ पुंसामनल्पं फलमल्पकालायच्छत्यभीष्टं विनिहंत्यनिष्टम् ॥ १७८॥ करोति विष्ठां विधुनोति गात्रं शब्दं विधत्ते श्रयति प्रदीप्तम् ॥ तारापि या नश्यति लीयते वा सा स्यादनिष्टैकफलप्रदात्री ॥ १७९॥ कृत्वा शब्दं वामतो मौनिनी वा ऋज्वी तारा ब्रह्मपुत्री भवेद्वा॥आशाचेष्टास्थान शांता नराणामाशापूर्तिः सा करोति क्षणेन ॥ १८० ॥
॥ टीका ॥ स्यात् ॥ १७६ ॥ भूत्वेति ॥ यद्यनुलोमा तारा भूत्वा श्यामा शब्दं विदधाति पुनः . सा एव विलोमा वामा यदा अग्रे निर्वाहयेत् तदा किंचित्कार्य चिरात् चिरकालेन सिद्धिमुपैति ॥१७७॥ दृष्टा इति ॥ बामभागे प्रथमं सशब्दा उपविष्टा दृष्टा तारा वजंती तदनु कुत्रचित्स्थले उपविष्टा संस्थिता पुंसामनल्पमभीष्टं फलम् अल्पकालादचिरादेव यच्छति अनिष्टमनभीप्सितं निहंति दूरीकरोतीत्यर्थः ॥१७८॥ करोतीति ॥ या तारापि भूत्वा विष्ठां करोति गात्रं शरीरं धुनोति कंपयति शब्दं विधत्ते दीप्तं विचित्रं शब्दं श्रयति नश्यति नष्टा याति कुत्रचिल्लीयते वा लीना भवति सा अनिष्टैकफलदात्री स्यात् ॥ १७९ ॥ कृत्वेति ॥ वामतः शब्दं कृत्वा मौनिनी वा या ब्रह्मपुत्री ऋज्वी तारा भवेत् । कीदृशी आशाचेष्टास्थानशांतेति आशादिक्वेष्टा
॥ भाषा ॥ फिर शब्द करे तो वाई समय ब्रह्मपुत्री फल लाभ करै ॥ १७६ ॥ भत्वति ॥ जो अनुलोमा होय करके शब्द करै, फिर वोही विलोमा होय तो कछुक विलंब करके कार्यकी सिद्धि होय ॥ १७७ . ॥ दृष्टाइति ॥ तारा वामभागमें प्रथमशब्द करती बैठी हुई दीखे फिर उडकरके कई स्थलमें जाय बैठे तो पुरुषनकू वांछित फल शीघ्रही देवे अनिष्ट फल दूर कर है ॥ १७८ ॥ करोतीति ॥ जो पोदकी तारा होय कर विष्ठा कर और देहकू . कंपायमान कर और दीप्त शब्द कर और नाशकू प्राप्त होय .या कहूं लीन होय जाय तो वो एक अनिष्टही फलकी देबेवारी है ॥ १७९ ॥ कृत्वेति ॥ बाँये माऊं शब्द करके मौन भारे हुये जो ऋज्वी तारा होय जाय और दिशा, चेष्टा, स्थान ये शांता होय तो मनुष्य
Aho! Shrutgyanam