Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
श्री तत्वाषिरामसूत्र अध्याय-९ . सूत्र-४ गुप्लिनी व्याघ्यासम्यग्योगनिग्रहो गुप्तिः ॥९-४॥ સૂત્રાર્થ– મન, વચન, કાયા એ ત્રણ યોગનો સમ્યગૂ નિગ્રહ કરવો में शुशि छे. (-४)
भाष्यं– सम्यगिति विधानतो ज्ञात्वाभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः । कायगुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । तत्र शयनासनादाननिक्षेपस्थानचङ्क्रमणेषु कायचेष्टानियमः कायगुप्तिः । याचनपृच्छनपृष्टव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः । सावद्यसंकल्पनिरोधः कुशलसंकल्पः कुशलाकुशलसंकल्पनिरोध एव वा मनोगुप्तिरिति ॥९-४॥
ભાષ્યાર્થ– સમ્યગુ એટલે પ્રકારથી(=પ્રકારોને) જાણીને અને સમ્યગ્દર્શનપૂર્વક સ્વીકારીને ત્રણ પ્રકારના યોગનો નિગ્રહ એ ગુણિ છે.
કાયમુમિ, વચનગુપ્તિ અને મનોસુમિ એમ ત્રણ પ્રકારનો યોગ છે. તેમાં શયન-આસન-આદાન-નિક્ષેપ-સ્થાન-ચંક્રમણમાં કાયાની ચેષ્ટાનો નિયમ એ કાયમુર્તિ છે.
યાચન-પૃચ્છન અને પૂછ્યાનો જવાબ આપવામાં વાણીનો નિયમ અથવા મૌન જ રહેવું તે વચનગુણિ છે.
સાવદ્યના સંકલ્પનો નિરોધ, કુશળ સંકલ્પ અથવા કુશળ-અકુશળ बने ।२नसं.४८५नो निरो५ ४ मनोति छ. (-४)
टीका- सम्यक् प्रशस्तो मुमुक्षोर्योगनिग्रहो गुप्तिरात्मसंरक्षणं, योगा मनोवाक्कायलक्षणास्तेषां निग्रहो निगृहीतिः, प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेत्यतो योगनिग्रहविशेषणार्थं सम्यगिति, सम्यग्आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापाराः वाक्कायव्यापाराश्च निर्व्यापारता वा वाक्काययोनिग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव, प्रत्यग्रागसो गाढबन्धनबद्धस्यातिपीडितहृदयप्रदेशस्य सम्पुटितनकविवरस्य पराधीनात्मनो निवृत्तौ योगनिग्रह इष्यते ।