Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 317
________________ સૂત્ર-૫૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सव्वेवि अ सद्दहओ समती उवदेसओ व सम्मत्तं । तव्विवरीअं मिच्छंति दरिसणं देसिअं समए ॥३॥ एएण कारणेणं सव्वागासपदेसग्गं सव्वागासपदेसेहिं अनंतगुणियं पढमं संजमठाणं पज्जवग्गेण भवति, तओ एवं चेव पढमं संजमठाणं एअप्पमाणं परिणामविसोहिनिमित्तेण अधिकतरं भवति, तओ पढमसंजमठाणपरिणामविसुद्धितो बिइयं संजमठाणपरिणामो विसुद्धतरोत्ति काउं पढमसंजमठाणाओ बिइयं संजमठाणं अनंतभागब्भहियं, एएणं चेव कमेण बितीआओ ततियं, [ अणंतभागमब्भहियं जाव चरिमं अणंतभागमब्भहियं । एवं संयमस्थानप्ररूपणा । एतेसिं चेव जहा भणिताणं संजमट्ठाणाणं असंखिज्जाणं समुदएणं जं निप्पज्जइ तं कंडगं ति वा अंतरकंडगं ति वा भणइ । एगंमि] कंडगे केवइयाई संजम - ठाणाइ ?, असंखिज्जाइं, असंखिज्जाहिं ओसप्पिणीहिं कालओ अवहरंति, खेत्तओ अंगुलस्स असंखेज्जतिभागेणं, " २८७ सम्प्रति भाष्यभावना क्रियते- पुलाकादिस्थाननिरूपणनिदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं, पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि स्थानान्यधः, ततस्तौ युगपदसंख्येयानि स्थानानि गच्छतस्तुल्याध्यवसानात्, ततः पुलाको व्युच्छिद्यते, हीनपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि स्थानानि प्राप्नुवन्ति, ततश्च बकुशो व्युच्छिद्यते ततोऽप्यसङ्ख्येयानि संयमस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽप्यसङ्ख्येयानि संयमस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, एवमेतानि सकषायस्थानानि द्रष्टव्यानि, अत ऊर्ध्वमिति कषायकुशीलव्युच्छेदस्थानादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसङ्ख्यातानि स्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्वं निर्ग्रन्थस्थानादुपरि गत्वा निर्ग्रन्थः क्षपितसकलकर्म्माशः स्नातकोऽपि

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330