Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
૨૪૮
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
ध्याने दृढार्पिते परमात्मनि ननु निष्क्रियो भवति कायः । प्राणापाननिमेषोन्मेषवियुक्ते मृतस्येव ॥ १५ ॥ ध्यानार्पितोपयोगस्यापि न वाङ्मनसक्रिये यस्माद् । अन्तर्वर्त्तित्वादुपरमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टं ॥ १६ ॥ स ततस्तेन ध्यानेन निरुद्धे सूक्ष्मकाययोगेऽपि । निष्क्रियदेहो भवति स्थितोऽपि देहे विगतलेश्यः ॥१७॥ तुर्यध्याने योगाभावात् समयस्थितिनोऽपि न कर्म्मणो भवति बन्धः । ध्यानार्पणसंहारात् किञ्चिच्च स संहृतावयवः ॥ १८ ॥ लेश्याक्रियानिरोधो योगनिरोधश्च गुणनिरोधेन । इत्युक्ते विज्ञेयो बन्धनिरोधश्च हि तथैव ॥ १९ ॥ त्रसबादरपर्याप्तादेयसुभगकीर्त्तिमनुजनामानि । पञ्चेन्द्रियतामन्यतरवेद्यमुच्चं तथा गोत्रं ॥२०॥ मनुजायुष्कं च स एकादश वेदयति कर्म्मणां प्रकृती: । वेदयति तु तीर्थकरो द्वादश सह तीर्थकृत्त्वेन ॥२१॥ स ततो देहत्रयमोक्षार्थमनिवृत्ति सर्वकालगतं । उपयाति समुच्छिन्नक्रियमतमस्कं परं ध्यानम् ॥२२॥ व्युपरतक्रियमनिवर्त्तीत्यर्थः, तद्धि तावदनुवर्त्तते यावन्न मुक्तः ॥९-४१॥ टीडार्थ- परं च परं च इति परे (द्वन्द्व समास ) खेड पर जने जीभुं પર એમ પરે એવું રૂપ થાય છે. સૂત્રની રચનાને આશ્રયીને રે એવા પ્રયોગથી સૂક્ષ્મક્રિય અપ્રતિપાતી અને વ્યુપરતક્રિય અનિવૃત્તિ એ બે ધ્યાન ગ્રહણ કરવા અને આ બે ધ્યાન કેવલીને જ ક્રમશઃ તેરમા અને ચૌદમા ગુણસ્થાને હોય છે. આ બે ધ્યાન છદ્મસ્થને ક્યારેય હોતા નથી. સૂક્ષ્મક્રિય અપ્રતિપાતી
सूत्र-४१
અહીં સૂક્ષ્મક્રિય અપ્રતિપાતી એટલે જેમાં(=જે ધ્યાનમાં) ક્રિયા (અત્યંત) સૂક્ષ્મ છે તે સૂક્ષ્મક્રિય અને તે યોગનિરોધકાળે હોય છે.