Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૨૭૨ श्री तत्वाषिरामसूत्र सध्याय-
सूत्र-४८ उदीर्यन्ते उदयमुपनीयन्ते किञ्चिदेव कारणमासाद्योदयं गच्छन्ति ते कषायकुशीलाः ।
सम्प्रति निर्ग्रन्थनिरूपणार्थमाह-ये वीतरागच्छद्मस्था इत्यादि उपशमितक्षपितमोहजाला विगताशेषरागद्वेषमोहत्वात् एकादशद्वादशगुणस्थानवर्तिनः ते वीतरागच्छद्मस्थाः, छद्म-आवरणं तत्र स्थिताः सावरणज्ञानाः छद्मस्था, ईर्यापथप्राप्ताः अकषायत्वादुपशान्तक्षीणकषायाश्च एकसमयावस्थायीर्यापथं कर्म बध्नन्ति, इर्या व्यापारो योग इति पर्यायाः, तस्य व्यापारस्य विषयः पन्थाः, स च संयमः सप्तदशप्रकारः, एनमेवार्थं स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः, योगेन-विशिष्टक्रियया विशिष्टमेव संयमं यथाख्याताख्यं प्राप्ता इत्यर्थः, यावत्ते विकीर्णमोहग्रन्थय इत्यर्थः ।
सयोगा इत्यादिना स्नातकनिरूपणं करोति । योगः कायादिचेष्टा, सह योगेन सयोगाः त्रयोदशगुणस्थानवर्त्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिमलपटलाः इत्यर्थः, शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपात्ताः, ते च केवलिनो विहृत्य कञ्चित् कालं ततोऽकृत-समुद्घाताः समुद्घाताद्वा निवृत्ताः क्रमेण योगान्निरुन्धन्ति, स चोक्त एव क्रमः प्राक्, निरुद्धयोगाश्च व्युपरतक्रियाऽनिवर्तिना ध्यानेन शेषान् कम्`शान् क्षपयन्ति, यथोक्तं
"ध्यानं ह्यभिसन्धानं ध्यानेन च कर्मणो भवति मोक्षः । ध्यानेन ततः क्षपयति कर्माणि स पञ्चमात्रेण ॥१॥
पञ्च मात्रा यत्र ध्यान इति, एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते, तदा चेमाः प्रकृतीः क्षपयन्ति स्पर्शरसवर्णगन्धाऽनादेयनिर्माणदेहनामानि । पञ्च संहननाङ्गोपाङ्गानि तथा संस्थाननामानि ॥१॥ नृसुरगतिप्रायोग्ये सुरगत्युपघातमगुरुलघुता च । उच्छासपराघातं पर्याप्तशुभाशुभानि तथा ॥२॥
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330