Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૨૭૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૪૯ टीका- पुलाकादयः पञ्चान्वर्थसंज्ञका निर्ग्रन्थाः स्वामिनः, तद्विवरणार्थमाह-पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इति एते पञ्च निर्ग्रन्थविशेषा भेदा भवन्ति, निर्ग्रन्थानामिति ग्रन्थः-काष्टप्रकारं मिथ्यात्वाविरतिदुष्प्रणिहितयोगाश्च, तज्जयाय प्रवृत्ता निर्गच्छद्ग्रन्था निर्ग्रन्थाः, धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः ।
पुलाकादिस्वरूपनिरूपणायाह-तत्र सततमित्यादि तत्र तेषु पञ्चसु निर्ग्रन्थेषु पुलाकास्तावदेवंविधाः, पुलाको निःसार इति रूढं, लोके पलञ्जिस्तन्दुलकणशून्यः पुलाकः, एवं निर्ग्रन्थोऽपि, लब्धिमुत्पन्नां तपः श्रुताभ्यामुपजीवन् सकलसंयमगलनात् पलञ्जिरूपं निःसारमात्मानं करोति, ज्ञानदर्शनचरणानि च सारस्तदपगमान्निःसारः, जिनप्रणीतादागमाद्धेतुतः सर्वदैवाप्रतिपातिनः, आगमश्च सम्यग्दर्शनमूले ज्ञानचरणे निर्वाणहेतुरित्यस्मात् अपरिभ्रष्टाः, श्रद्धानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थाः पुलाका भवन्ति, उपजीवन्तश्च निःसारमात्रं कुर्वन्तीति ग्राह्यं, सततमप्रमादिन इत्यपरे पठन्ति, जिनोक्तादागमाद्धेतुभूतात् मुक्तिसाधनेषु न प्रमाद्यन्ति जातुचिदिति ।
बकुशा इति शबलपर्यायाः, शबलो वर्णव्यतिकरः, क्वचित् कृष्णः क्वचिद्रक्त एक एव पटः, एवमयमपि निर्ग्रन्थः सातिचारत्वाच्चरणं शबलयति, विशुद्ध्यविशुद्धिव्यतिकीर्णस्वभावं करोति, स च द्विधाशरीरोपकरणभेदेन, तदाह वृत्तिकारः-नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि, निर्ग्रन्थस्य भावो नैथ्यं-अष्टाविंशतिविधमोहनीयक्षयः तत् प्रति प्रस्थिताः-प्रवृत्तास्तदभिमुखाः तत्क्षयकाङ्क्षिणः शरीरं अङ्गोपाङ्गसङ्घातः उपकारित्वादुपकरणं-वस्त्रादि तद्विषयां विभूषां-अलङ्कृतिमनुवर्तन्ते तच्छीलाश्चेति, शरीरे तावदनागुप्त्यव्यतिरेकेण करचरणवदनप्रक्षालनमक्षिकर्णनासिकावयवेभ्यो दूषिकामलाद्यपनयनंदन्तवनभक्षणं केशसंस्कार च विभूषार्थमाचरन् शरीरबकुशो भवति, उपकरणबकुशस्तु अकाल एव
Loading... Page Navigation 1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330