Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
दण्डकपाटकरेचकक्रियाजगत्पूरणं चतुःसमयं । क्रमशो निर्वृतिरपि च तथैव प्रोक्ता चतुःसमया ॥४॥
विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत्तथा सिद्धं । यद्वदनन्तं वीर्यं तस्य ज्ञानं च गतितिमिरं ॥ ५ ॥ शेषे संयोगितायाः समये समये संहरत्यसङ्ख्येयान् । भावान् स्थितेरनन्तान् भागान् स शुभानुभावस्य ॥६॥ स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समयस्थितिं च बन्धं योगनिमित्तं स निरुरुत्सन् ॥७॥ समये समये कर्म्मादाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥८॥ नोकर्म्मणो हि वीर्यं योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिर्बन्धः ॥९॥ बादरतत्वात् पूर्वं वाङ्मनसी बादरे स निरुणद्धि क्रमेणैव । सालम्बनाय करणं हि तदिष्टं तत्र वीर्यवतां ॥१०॥ सत्यप्यनन्तवीर्यत्वे वा बादरतनुमपि निरुणद्धि ततः । सूक्ष्मेण काययोगेन निरुध्यते सूक्ष्मो योगः ॥११॥ सति बादरे च योगे न हि धावन् वेपथुं निवारयति । नाशयति काययोगं स्थूलं सोऽपूर्वफड्डकीकृत्य ॥१२॥ शेषस्य काययोगस्य तथा कृतीश्च स करोति सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततः स सूक्ष्मक्रियस्तदाकृतिगतयोगः ॥१३॥ तमपि स योगं सूक्ष्मं निरुरुत्सन् सर्वपर्यायानुगतं । ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमस्कम् ॥१४॥
सूत्र-४१
૨૪૭
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330