Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૨૨
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૮૭ तदुभयप्रायश्चित्तनिरूपणायाह-एतदुभयमालोचनप्रतिक्रमणे इति आलोचनं व्याख्यातं प्रतिक्रमणं च, एतदेवोभयप्रायश्चित्तं, प्रागालोचनं पश्चाद् गुरुसंदिष्टस्य प्रतिक्रमणं, एतच्चोभयप्रायश्चित्तं सम्भ्रमभयातुरापत्सहसानाभोगानात्मवशगस्य दुष्टचिन्तितभाषणचेष्टावतश्च विहितम् ।
सम्प्रति विवेकप्रायश्चित्तावसरः, विवेको विवेचनमित्यादि विवेकः त्यागपरिणामः विवेचनं भावविशुद्धिः विशोधनं निरवयवता पुनः प्रत्युपेक्षणं प्रस्फोटनमीक्षणमेव प्रयत्नेन, स्वल्पोऽप्यवयवो नास्तीति विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति, विवेकप्रायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवति, उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकाहँ, अन्नपानग्रहणात् पिण्डपरिग्रहः, उपधिरौघिकौपग्रहिकलक्षणः, शय्या प्रतिश्रयः, आदिग्रहणाद् डगलकभस्ममल्लकभेषजादिपरिग्रहः, इत्येवं विवेक एव प्रायश्चित्तमिति ।
सम्प्रति व्युत्सर्गप्रायश्चित्तमुच्यते व्युत्सर्ग इत्यादि विशिष्टोत्सर्गःप्रणिधानपूर्वको निरोधः कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टेप्रतिष्ठापनमित्यनर्थान्तरं प्रतिष्ठापनशब्दः परित्यागार्थः । कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपीत्यादिना व्याचष्टे, कायोत्सर्गः प्रायश्चित्तं भवति, क्व ?, अनेषणीयादिषु त्यक्तेषु, तत्रानेषणीयं उद्गमाद्यविशुद्धमन्नपानमुपकरणं वा प्रतिष्ठाप्य कायोत्सर्गः कार्यः, आदिग्रहणाद् गमनागमनविहारश्रुतसावधस्वप्नदर्शननौसंतारणोच्चारप्रस्रवणाचरणपरिग्रहः, अशकनीयविवेकेषु चेति घनसंसक्तदधितक्रादिषु न प्राणिनो विवेक्तुं शक्यन्ते इत्यशकनीयविवेकेषु च, सक्तुप्रभृतिष्वपि प्रतिष्ठापितेषु कायोत्सर्ग एव प्रायश्चित्तं भवतीति ।
तपःप्रायश्चित्तविवक्षया आह- तपो बाह्यमनशनादि प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि बाह्य, बाह्याभ्यन्तरता च केनचिदंशेनेत्यविरोधः, तत्रा
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330