Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ॐॐॐॐॐॐ
* मणस्य प्रथमता तत्प्रथमता तया 'आहारित्त'त्ति तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया-गर्भत्वेन 'वक्कमई'त्ति व्युत्क्रा
गर्भ मासामति उत्पद्यत इत्यर्थः, किंभूतमाहारं -'तदुभयसंसिर्ल्ड'ति तयो-शुक्रशोणितयोरुभयं तच्च तत् संसृष्टं च-मिलितं
ष्टकावस्था हाच तदुभयसंसृष्टं, कलुष-मलिनं 'किब्बिसं ति कर्बुरमिति, ततः केन क्रमेण शरीरं निष्पाद्यते इत्याह-'सत्ताह'
मित्यादि० यावद् भवेत्तिपा, सप्ताहोरात्राणि यावत् शुक्रशोणितसमुदायमात्रं कललं भवति १ ततः सप्ताहोरात्राणि | अर्बुदो भवति, ते एव शुक्रशोणिते किञ्चित् स्त्यानीभूतत्वं प्रतिपद्येते इति २ ततोऽपि चार्बुदात् पेसी-मांसखण्डरूपा भवति ३ ततश्चानन्तरं साधनं-समचतुरस्रं मांसखण्डं भवति ॥ १७॥ 'तो पढमे' ततः-इह च तच्छुक्रशोणितमुत्तरो-४ त्तरपरिणाममासादयत् प्रथमे मासे कर्जेनं पलं जायते, पञ्चगुञ्जाभिर्माषः षोडशभिर्माणैः कर्षः चतुर्भिः कः पल मिति | वचनात् त्रयः कर्षाः स्युरिति भावः १ द्वितीये तु मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरस्रं मांसखण्डं जायत इत्यर्थः २ तृतीये मासे तु मातुर्दोहदं जनयतीत्यर्थः ३ चतुर्थे मासे मातुरङ्गानि प्रीणयति-पुष्टानि करोतीत्यर्थः | ४ पञ्चमे मासे पाणिद्वयपादद्वयमस्तकरूपाः पञ्च पिण्डिकाः-पञ्चाङ्करान् निर्वतयति निष्पादयतीत्यर्थः ५ षष्ठे मासे पीयते| जलमनेनेति पित्तं पित्तं च शोणितं च पित्तशोणितं तत् उपचिनोति-पुष्टं करोतीत्यर्थः ६ सप्तमे मासे सप्त शिराश-| तानि ७०० पञ्च पेशीशतानि ५०० नव धमन्यो-नव नाड्यः ९ नवनवति रोमकूपशतसहस्राणि निवर्त्तयति, रोम्णां-तनुरहाणां कूपा इव कूपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति केशश्मश्रुभिर्विना, तत्र केशाः-शिरोजाः श्मश्रूणि-कूर्चकेशाः ९९०००००, केशश्मश्रुभिः सह 'अछुट्ठा'त्ति सार्धाः तिस्रो रोमकूपकोटीः निवर्तयतीति ३५००००००,
IT
Jain Education
.jainelibrary.org
For Private Personal Use Only
a
l

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160