Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
कथम् ? - वकार इवार्थे, इवोत्प्रेक्षते, फुलं-प्रफुल्लं विकसितमित्यर्थः नीलोत्पलवनं - इन्दीवर काननम् ॥ ५ ॥ 'कित्तिय०' कियन्मात्रं - कियत्प्रमाणं 'वन्ने'त्ति वर्णयामि शरीरे - वपुषि किंभूते ? - अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये - गूथात्मके | इत्यर्थः, वर्चस्कसङ्घाते - परमापवित्रविष्ठा समूहे 'विरागमूले' त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थः तस्य मूलं - कारणं | कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो - मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं कारणं, काष्ठश्रेष्ठेरिव ( श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्त्तव्यः, स्थूलभद्रवज्रखामिजम्बूस्वाम्यादिवत् ॥ ६ ॥ 'किमि० ' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे' त्ति अशुचिके - अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात्, अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात्, असारे- सारव - जिते 'सेयमलपुवडंमि' त्ति दुर्गन्धस्वेद मलचिगचिगायमाने, एवंविधे शरीरे हे जीवाः ! यूयं निर्वेदं वैराग्यं ब्रजतगच्छत, विक्रमयशोन्नृपस्येवेति ॥ ७ ॥ 'दंतम ०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थः लालामलबहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ? ॥ ८ ॥ ' को सड०' | देहे - शरीरे कः अभिलाषः - वाञ्छा ?, किंभूते ? - शटनपतन विकिरणविध्वंसनच्यवनमरणधर्मे, तत्र शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्रादेः खड्गच्छेदादिना विकिरणं-विनश्वरत्वं विध्वंसनं- रोगज्वरादिना जर्जरीकरणं च्यवनं - हस्तपादा||देर्देशक्षयः मरणं सर्वथा क्षयः, पुनः किंभूते ? - कुथित कठिन काष्ठभूते - विनष्टकर्कशदारुतुल्ये ॥ ९ ॥ 'कागसु०' देहे को रागः ?, किंभूते ? - काकश्वानयोः - घूकारिभषणयोः भक्ष्ये - खाद्ये कृमिकुलभते च व्याधिभक्ते च मत्स्यभक्के व वचिन्मन्छु
For Private & Personal Use Only
4514
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160