Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
अच्च अगुणवंते निअजसससहरपसाहियदिअंते । नियमणामणन्ते पडिवन्नो सरणमरिहंते ॥ २१ ॥ उज्झअजरमरणाणं समत्तदुक्खत्तसत्तसरणाणं । तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ॥ २२ ॥
'रागद्दोसा ०' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेह रागभेदात्, द्वेषः - परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रं रागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सरा हंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हंतारो रागद्वेषा|रिहंतारः, तथा कर्मणां - ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादौ येषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, पष्ठीलोपोऽत्र द्रष्टव्यः, तथा विषयाः - शब्दरूपगन्धरसस्पर्शाः कषायाः - क्रोधमानमायालोभाः अनन्तानुबन्ध्यादिभेदास्त एव जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकपायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकपायारयः, णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो - जिना मे मम शरणं- परित्राणं भवन्त्वित्यर्थः ॥ १३ ॥ 'रायसिरि० 'त्ति, राज्यश्रियं - राज्यलक्ष्मीं अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं- आसेवनं कथंभूतं ? - दुश्वरं - सामान्य साधुभिः कर्तुमशक्यं वार्षिकपण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषित| मजलं च तत्तपोऽनुचर्य - आसेव्य ये केवल श्रियं केवलज्ञानविभूतिमर्हन्तः तस्या योग्या भवन्तीत्यर्थः तेऽर्हन्तः - तीर्थकृतो
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160