Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतःशरणे
॥७४॥
५८
CACAACADCADCALCONGRECES
समस्तमपि तत्पापं गर्हामि-अपुनःकरणेनाङ्गीकरोमि-गुरुसन्निधावालोचयामि ॥ ५४॥ उक्तो दुष्कृतगारूपो द्वितीयोऽ
सुकृतानु[धिकारः, अधुना सुकृतानुमोदनारूपं तृतीयाधिकारमाह
मोदना अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणई ।
गा. ५५सुकडाणुरायसमुइण्णपुण्णपुलयंकुरकरालो॥५५॥ अरिहंतं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उवज्झायत्तं उवज्झाए ॥५६॥ साहूण साहुचरिअं देसविरहं च सावयजणाणं । अणुमन्ने सब्वेसिं सम्मत्तं सम्मदिट्ठीणं ॥ ५७॥ अहवा सव्वं चिय वीअरायवयणाणुसारि जं सुकडं ।
कालत्तएवि तिविहं अणुमोएमो तयं सव्वं ॥५८॥ 'अथेति दुष्कृतगर्हानन्तरं सः-साध्वादिको जीवः, कथम्भूतः?-दुष्कृतगर्हया-दुश्चरित्रनिन्दनेन दलितानि-चूर्णीकृतानि उत्कटानि-प्रबलानि दुष्कृतानि-पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं-13/ विधः सन् स्फुटं यथा स्यादेवं भणति, पुनः स किंभूतः?-सुकृतानुरागेण-सुचरितबहुमानेन समुदीर्णाः-संजाताः पुण्य
॥७४॥ बन्धहेतुत्वात् पुण्याः-पवित्रा ये पुलकाङ्कुरा-रोमोद्गमविशेषाः तैः करालो-व्याप्तः कर्मवैरिणं प्रति भीषणो वा ॥५५॥
4-NCCCCCCCCCASSAGAR
Jain Education in
For Private & Personal Use Only
neby

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160