Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हा मया हारित-निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्च्यवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति ॥ १२ ॥ अथ प्रस्तुताध्ययनोपसंहारमाह
इइ जीव पमायमहारिवीरभद्दन्तमेवमज्झयणं ।
झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं ॥१३॥ 'इति'उक्तप्रकारेण हे जीव! हे आत्मन् ! एतदध्ययनं ध्याय-स्मर त्रिसन्ध्यं-संध्यात्रये इति संबन्धः, कथंभूतं ?'पमायमहारिवीरं ति प्रमादा एव महान्तोऽरयः-शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वात्प्रमादस्य, | तेषां प्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः, पुनः कथंभूतं ?-भद्रमन्ते 8 है यस्मात्तद्भद्रान्तं-मोक्षप्रापकमित्यर्थः, अथवा हे वीर हे भद्रेति संबोधनपदद्वयं जीवस्योत्साहवृद्धिहेतुः, 'अंत'मिति
जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं?-अवन्ध्यकारणं-सफलकारणं, केषां ?-निवृत्तिः-मोक्षस्तत्सुखाना| मिति, 'जि'इति पाठे तु जितप्रमादमहारिपुर्योऽसौ वीरभद्रः साधुः श्रीवीरसत्कचतुर्दशसहस्रसाधुमध्यवर्ती तस्येदं जितं तदेतदध्ययनं ध्यायेत्यादि, एवं शास्त्रकर्तुः समासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाथार्थः॥ ६३ ॥ इतिश्रीचतुःशरणप्रकीर्णकावचूर्णिरियं सम्पूर्णा ॥
GRAISSAIRASLİRSISSA
Jain Education
a
l
For Private & Personel Use Only
(aujainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160