Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तेन महा?-बहुमूल्यः, 'दोगचिति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गतिः-कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गते| वो दौर्गत्यं, श्रुतधर्मपक्षे तु गत्यर्था ज्ञानार्था धातवः अतो गतिः-ज्ञानं दुष्टा गतिः दुर्गतिः अज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्यापहारकृदित्यर्थः, एवंविधनिधानोपमितं धर्म श्रीजिनैः-श्रीसर्वज्ञैः देशितं-उपदिष्टं वन्दे-नमस्कुर्वेऽहमित्यर्थः॥४८॥ उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगर्हारूपं द्वितीयमधिकारमाह
चउसरणगमणसंचिअसुचरिअरोमंचअंचिअसरीरो। कयदुक्कडगरिहाअसुहकम्मक्खयकंखिरो भणइ ॥४९॥ इहभविअमन्नभवि मिच्छत्तपवत्तणं जमहिगरणं । जिणपवयणपडिकुटुं दुटुं गरिहामि तं पावं ॥५०॥ मिच्छत्ततमंधेणं अरिहंताइसु अवन्नवयणं जं। अन्नाणेण विरइअं इहि गरिहामि तं पावं ॥५१॥ सुअधम्मसंघसाहुसु पावं पडिणीअयाइ जं रह। अन्नेसु अ पावेसु इम्हि गरिहामि तं पावं ॥५२॥
अन्नेसु अ जीवेसु अ मित्तीकरणाइगोअरेसु कयं । तं.वै.प्र.१३ता
BARABANARASTRACTER
Jan Educatan
For Private & Personal Use Only
Oilw.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160