Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 148
________________ चतुःशरणे O ॥७२॥ X X ****** न क्षोभ्यते इति प्रवादिनिक्षोभ्यस्तं, अथवा प्रवादिभ्यो निर्गतः क्षोभः-कल्पनं यस्य स तथा, यद्वा प्रवादिनां नि:-नि-18 जिनधर्मतरां क्षोभो यस्मात्स तथा तं, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन च वादिभिः क्षोभयितुमशक्य इत्यर्थः, 'निहणियत्ति स्वय, नहाणयत्तिस्य शरणं शानिहतो-नाशं नीतो मन्मथयोधः-कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्राह्मकवचाश्चितत्वात् धर्मस्य तं धर्म IP गा.४१शरणं प्रपन्नोऽहमिति ॥४७॥ अथ निधानोपमया धर्मस्य नमस्कारमाह-देवादिभासुरगतिहेतुत्वाचासुर:-शोभनो४ि वर्णः-श्लाघागुणोत्कीर्तनरूपो यस्मात्स सुवर्णः, चारित्रवतामिन्द्रादिभिरपिश्लाघनीयत्वात् , तथा सुन्दरा-मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपा या रचना-विविधकल्पना सैव तया वाऽलङ्कारः-शोभाविशेषो यस्य स सुन्दररचनालङ्कारः, तथा गौरवं-महत्त्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानों-माहात्म्यविशेषो यस्य स महार्थः, चारित्रवतामामोषध्यादिमाहात्म्यविशेषसंभवात् , ततः पश्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्णः-श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्य, चारित्रपक्षेऽयं पूर्वोक्तोऽर्थः, श्रुतधर्मपक्षे तु रचना पदपङ्क्त्या भास्वरो ज्ञानादिभिः केवलिभिरुक्तत्वात् भास्वरः शोभना वर्णाः-अक्षराणि तेषां तथा सुन्दरा या |विरचना तस्या योऽलङ्कारो-द्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेन च शोभाविशेषः तस्माद् यद्गौरव-गुरुत्वं अनन्तार्थवादिरूपं तेन महानर्थः-आधिक्यं पूजातिशयो वा यस्य स तथा, ततो विशेषणद्वयकर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्य, यद्वा भासुरसुवर्णसुन्दररचनालंकारेण गौरवं-गुरुत्वं यस्य स तथा, महार्थमिति पृथकृत्वा समस्यते, निधि ॥७२॥ हा पक्षे पुनर्भासुर-दीप्तिमत् सुवर्ण-कनकं सुन्दराणि यानि रत्नानि अलङ्कारा-हाराद्याभरणविशेषास्तै गौरव-सम्पूर्णता Jan Education For Private 3 Personal Use Only A w .jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160