Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 140
________________ आणिअग्निशिखानीहारावयागेस्थशरीरा वा पादोत्क्षेपान्येऽपि बहुप्रकाराश्चारणा चतुःशरणे द्वितीयोत्पातेन नन्दीश्वरं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्द्ध तु प्रथमोत्पातेन नन्दनवनं द्वितीयोत्पातेन पाण्डु साधुशरणं कवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात्, तथाऽन्येऽपि बहुप्रकाराश्चारणा ॥६ ॥ गा. ३०भवन्तिसाधवः, तद्यथा-आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रम विनापि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपवनाद्यालम्बनगतिपरिणामकुशलाः तथा वापीनद्यादिजले तज्जीवानविराधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गलप्रमिते व्योम्नि पादोत्क्षेपनिक्षेपकुशला जंघाचारणा इति, 'विउवित्ति वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसङ्ख्येयानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपं तु मनुष्याद्यन्यतररूपैर्बिभ्रति, 'पयाणुसारित्ति ये पूर्वापरपदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति-पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामोषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु ॥ ३४ ॥ अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चकेनाह-वैरं-प्रभूतकालजं श्रीवीरजिनं प्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणस्य कपिलट्रस्येव विरोधः-कुतश्चित्कारणात्तत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो |विरोधाः वैरविरोधा उज्झिताः-त्यक्ता वैराणि विरोधाश्च यैस्ते तथा, यत एवोज्झितवैरविरोधा अत एव नित्यं-सत-17 तमद्रोहाः-परद्रोहवर्जिताः,वैरवत एव परद्रोहाभिप्रायसद्भावात्, यत एवाद्रोहा अत एव प्रशान्ता-प्रसन्ना मुखशोभा-वदनच्छा-18 या येषां ते तथा, परद्रोहिणां हि मुखं विकरालं स्यादिति, यत एवंरूपा अत एवाभिमतः-प्रशस्यः, पाठान्तरेऽभिगतस्सह झताः-त्यक्ता वैराणातवशेषः, प्रतिमार्थे उदायतसिंहजीवहालिकब्राह्मणस्य Jain Education For Private Personal Use Only R ainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160