Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
*
निहिमिव दोगच्चहरं धम्मं जिणदेसिअं वंदे ॥४८॥ साधुश्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्म शरणं कर्तु-प्रतिपत्तुमिच्छन्नित्यध्याहार्य, इर्द-। वक्ष्यमाणं भणति, किंविशिष्टोऽसौ ?-प्रकृष्टो हर्षः प्रहर्षः-वदनविकासादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कनुकस्तेनाञ्चिता-विभूषिता तनु:-शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकचकिततनुः, प्रमोदपूरिताङ्गः । सन्नित्यर्थः, यद्भणति तदाह-प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्तं-लब्धं सम्यक्त्वदेशविरतिरूपं, धर्ममिति संबन्धः, अर्धपुद्गलपरावर्त्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्नसिद्धिकैः प्राप्यमानत्वात् , तथा पात्रैरपि-भाग्यवद्भिरपि ब्रह्मदत्तचक्र्यादिभिरिव कैश्चित् नवरीति-पुनरर्थे न प्राप्तं-नासादितं, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवर्त्यादिपदानि हि भव्यानामेव भवन्तीति, तमेवंभूतं केवलिभिः-केवलज्ञानोपलब्धसमस्ततत्त्वैः प्रकाशितं धर्म-श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति ॥ ४२ ॥ अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह-प्राप्तेनाप्राप्तेनापि-लब्धेनालब्धेनापि, केनेत्याहयेन जैनधर्मेण नरसुरसुखानि प्राप्तानि,तत्र प्राप्तेन यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखप्राप्त, अप्राप्तेना|पि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्व, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्रा४ तेन धर्मेण सुरसुखं 'तावस जा जोइसिआ चरगपरिवाय बंभलोगो जा' इत्याद्यैर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा हू
अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन, तेषामप्यागमे केवलक्रियादिवलेन नवमौवेयकं यावद्गमनश्रवणात् , मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रप
****
Jain Education
a
l
For Private Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160