Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
RECRUGADKARANSAR
भाषणहेतुरागद्वेषमोहरहितत्वात्तेषां, तथा ब्रह्मव्रतं अष्टादशभेदं 'दिव्यौदारिककामानां' (कृतानुमतिकारितैः । मनोवा. कायतस्त्यागो, ब्रह्माष्टदशधा मतम् ॥१॥) इति श्लोकोक्तमासेवितुं प्ररूपयितुमनुमोदयितुं चाहन्तः, शेषं तथैव ॥ १७॥ तथा 'ओस'त्ति अवस्रियते-गम्यते संसारभयोद्विग्नः जीवैरित्यवसरणं समवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुस्त्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्य 'कहंता' इति पाठे धर्मकथां कथयन्तो ये वर्तन्ते ते शरणं, पूर्व धर्मकथाकथनयोग्या इत्युक्तं अत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं-'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुँति पुणरुत्तदोसा उ ॥१॥ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सतां गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥१॥] शेषं तथैव ॥ १८॥ 'एगाइ गिर' त्ति एकयाऽपि गिरा-एकेनापि वचनेन अनेकप्रकारान् संदेहान्-संशयान्, केषां ?-देहिनां सुरासुरनरतिर्यग्रूपाणां सम-समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्तेति पाठे समुच्छिद्येति ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशासयन्तो वा सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥ १९॥ 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं-लोकं निर्वाप्य-तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्ता
मदतान यथावादः जीवसवितुं रूप
यित्वा ये मुक्किादर्शकोनविशारणं समवसरणामोदयितुंचा
Jain Education
IRonal
For Private & Personel Use Only
A
w w.jainelibrary.org
NP

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160