Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
॥ ५६ ॥
Jain Education I
इज्ज० 'त्ति परत्र द्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ १३ ॥ 'अमरवर०' अमरवरेषु - महामहर्धिक देवेषु -अनुपमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराज मेघकुमार धन्यानगारानन्दादीनामिव, तत्र भोगाः - गन्धरसस्पर्शाः, यद्वा सकृद् भोज्या अन्नादयः उपभोगाः - शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनः उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो- देवदेव्यादिपरिवारभूताः, विज्ञानं - अनेकप्रकाररूपादिकरणं, ज्ञानं मतिश्रुतावधिरूपं, यद्वा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण'त्ति केवलज्ञानं 'नाणं'ति ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥ १५ ॥ 'देविंद०' देवेन्द्रचक्रवर्त्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवप्रलक्षणानि, यद्वा स्वाम्य १ मात्य २ जनपद ३ दुर्ग ४ बल ५ शस्त्र ६ मित्राणीति ७, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ १५ ॥ अथात्रोकं निरूपयति
आहारो १ उच्छासो २ संधि ३ सिराओ य ४ रोमकूबाई ५ । पित्तं ६ रुहिरं ७ सुक्कं ८ गणियं गणियप्पहाणेहिं ॥ १६ ॥ (१३७ ) एयं सोउं सरीरस्स वासाणं गणियप्पागडमहत्थं । मुक्खपरमस्स ईहह सम्मत्त - सहस्पत्तस्स ॥ १७ ॥ ( १३८ ) एयं सगडसरीरं जाइजरामरणवेयणाबहुलं । तह घत्तह काउं जे जह मुच्चह सचदुक्खाणं ॥ १८ ॥ (१३९)
इति 'तन्दुलवेयालियं' समाप्तम् ।
For Private & Personal Use Only
धर्ममहिमा
१३३-६
उपसंहारः १३७-९
॥ ५६ ॥
w.jainelibrary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160