Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुःशरणे
॥६
॥
स्वप्नाः८ प्रस्तावना अर्थाधिकाराः१० अर्हच्छरणं
SURESSESAKASEAUGUST
यामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलाणुबंधि'त्ति कुशलो-मोक्षस्तं अनुबन्धीति-परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं-मनोज्ञं, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात् , किं ?-अधीयते-ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययन-शास्त्रं, कीर्तयिष्यामि-कथयिष्यामीति सम्बन्धः॥४॥ अथ प्रस्तुताध्ययनार्थाधिकारानाह-
चउसरणगमण १ दुक्कडगरिहा २ सुकडाणुमोअणा ३ चेव ।
एस गणो अणवरयं कायवो कुसलहेउत्ति ॥१०॥ _ 'चउसरण'त्ति चतुर्णामर्हत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमा|त्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं-सततं कर्त्तव्यः-अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमितिकृत्वा ॥ १०॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह
अरिहंत १ सिद्ध २ साहू ३ केवलिकहिओ सुहावहो धम्मो ४।।
एए चउरो चउगइहरणा सरणं लहइ धन्नो ॥११॥ 'अरहते'त्यादि, देवेन्द्रकृतां पूजामहन्तीत्यर्हन्तः १ तथा सिध्यन्ति-निष्ठितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुर्गतौ पतन्तं प्राणिनं धरतीति धर्मः, किंभूतः?-केवलिभिः-ज्ञानिभिः कथितः-प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास
पं प्रथमाधिकारमाह-तत कत्र्तव्यः अनुसरणीयः कुशलातीयोऽधिकारः, 'चैवेति
Jain Education
For Private & Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160