Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनेन क्रियते ३, स्खलनं स्खलितं-आत्मनोऽतिचारापादनं तस्य निन्दनं-निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते ४, व्रणस्य-अतिचाररूपभावव्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५, गुणाविरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते ६, 'चैवेति षण्णामपि समुच्चये ॥१॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्ध्यादिरूपं फलं चाह
__ चारित्तस्स विसोही कीरइ सामाइएण किल इहयं ।
सावजेअरजोगाण बजणाऽऽसेवणत्तणओ ॥२॥ 'चारित्ते'त्यादि, चारित्रस्य-चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधिः-निर्मलता क्रियते, केन ?सामायिकेन-समभावलक्षणेन 'किले'ति सत्ये' 'इहयंति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात्, कथं सामायिकेन विशोधिः क्रियते ? इत्याह-'सावजेत्ति सावद्याः-सपापा इतरे चनिरवद्या ये योगाः-कायादिव्यापारास्तेषां यथासङ्खये ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः॥२॥ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाह
दसणयारविसोही चवीसायथएण किजइ अ।
अचम्भुअगुणकित्तणरूवेण जिणवरिंदाणं ॥३॥ 'दसणे'त्यादि, दर्शनं-सम्यक्त्वं तस्याचारो-निश्शङ्कितेत्याद्यष्टविधः तस्य विशोधिः-निर्मलता चतुर्विशतेरात्मनां
For Private Personal Use Only
Jain Education
srww.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160