Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 118
________________ चतुःशरणे ॥ ५७ ॥ Jain Educatio ॥ अहं नमः ॥ अथ सावचूर्णिकं श्रीमहावीरहस्तदीक्षितवीरभद्रमुनिवर्यप्रणीतं चतुःशरणप्रकीर्णकम् । इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभाव| मङ्गलकारणद्रव्यमङ्गलभूतगजादि १४ स्वमोच्चारयाजसर्वतीर्थ कृद्गुणस्मरणवर्तमानतीर्थाधिपतिश्रीवीरनमस्करणरूपं मङ्गलत्रयमाह - 'सावज्जे'ति, अथवा पडावश्यकयुतस्यैव प्रायश्चतुः शरणप्रतिपत्त्यादियोग्यता स्यादतः प्रथमं पडावश्यकमाहसावज्जजोगविरई १ उक्कित्तण २ गुणवओ अ पडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चैव ॥ १ ॥ 'सावजे 'त्यादि, सहावद्येन पापेन वर्तन्ते इति सावद्याः सावद्ययोगविरतिः सा सामायिकेन क्रियते इत्यध्याहारः १, क्रियते २ गुणा - ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते Sional योगा- मनोवाक्कायरूपा व्यापारास्तेषां विरतिः - निवृत्तिः उत्कीर्त्तनं - जिनगुणानामुत्कीर्त्तना, सा चतुर्विंशतिस्तवेन गुणवन्तो- गुरवस्तेषां प्रतिपत्तिः- भक्तिर्गुणवत्प्रतिपत्तिः सा For Private & Personal Use Only आवश्य कार्थाधिकाराःगा. १ ॥ ५७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160