Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 114
________________ तं. वै. प्र. उपदेशः गा.१३० EASERASNA परैर्मुक्तगृहारम्भभरैरासां कुरण्डामुण्डीदासीयोगिन्यादीनां यथा कथञ्चित् परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं सद्गुरुप्रसादात् कार्यमिति ॥८॥ अथोपदेशान्तरं दददाह___ जड्डाणं वड्डाणं निचिन्नाणं च निविसेसाणं । संसारसूयराणं कहियंपि निरत्ययं होइ ॥९॥ (१३०) किं पुत्तेहिं पियाहिं वा अत्थेणवि पिंडिएण बहुएणं । जो मरणदेसकाले न होइ आलंबणं किंचि ॥ १०॥ (१३१) पुत्ता चयंति मित्ता चयंति भजावि णं मयं चयइ । तं मरणदेसकाले न चयइ सुविअजिओधम्मो॥११॥ (१३२) | 'जडाणं व.' जड्डानां-द्रव्यभावमूर्खाणां वड्डानां-केषांचित् मठपारापतसदृशानां वृद्धानां निर्विज्ञानानां-विशिष्टज्ञानरहितानां निर्विशेषाणां-अपवादोत्सर्गज्येष्ठेतरादिविशेषरहितानां संसारशूकराणां एवंविधानां गृहस्थानां साध्वाभासानामपि कथितमपि-उक्तं वक्ष्यमाणं निरर्थकं भवति, ब्रह्मदत्तोदाईनृपमारकादिवत् ॥९॥ 'किं पुत्ते' पुत्रैः-अङ्गजैः किं ?, न किञ्चित् , पितृभिर्वा किं ?, अर्थेनापि पिण्डितेन मीलितेन बहकेन-प्रभूतेन किं ?, नन्दमम्मणादीनामिव योऽङ्गजादिकलापः। मरणदेशकाले-मरणप्रस्तावे न भवत्यालम्बनं-आधाररूपं किञ्चिदिति ॥ १०॥ 'पुत्ता च०' मातापितरौ पुत्रास्त्यजन्ति 'मित्तं' मित्राणि त्यजन्ति, सहजमित्रपर्वमित्रवत् , भार्याऽपीम-प्रत्यक्ष जीवन्तमित्यर्थः मृतं वा स्वकान्तं त्यजति, यद्वा भार्याऽपि णमिति वाक्यालङ्कारे आर्षत्वादकारविश्लेषेऽमयमिति अमृतं-जीवन्तं त्यजति जीवन्तमेव स्वकान्तं मुक्त्वाऽलन्यत्-पुरुषान्तरं भर्तृत्वेन प्रतिपद्यते वनमालावत् , यस्मिन् प्रस्तावे ते पुत्रादयस्त्यजन्ति 'त'मिति तस्मिन् प्रस्तावे मरण ॥५५॥ in Education n asal For Private & Personel Use Only iww.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160