Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गजातौ । रोषः क्षत्रियजातौ द्विजातिजातौ पुनर्लोभः॥१॥ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेा
चाटुभयार्थदानविनयक्रोधक्षमामाईवैः । लजायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणैर्गृह्यन्ते न विभूतिभिश्च ललना ६ दुःशीलचित्ता यतः॥१॥" ॥४॥५॥'एरिसगुण' ईदृशगुणयुक्तानां-उक्तवक्ष्यमाणलक्षणान्वितानां तासां नारीणां 8
कपिकवत्-वानरवत् (अ)संस्थितमनसां नैव 'भे' भवद्भिः विश्वसितव्यं महिलानां जीवलोके इति ॥ ६॥'निडन्नयं' यादृशमिति गम्यते, निर्धान्यक-धान्यकणविवर्जितं 'खलयंति धान्यपवित्रीकरणस्थानं तादृशं महिलामण्डलमरमणी| यत्वात् सुखधान्यकणाभावाच्च, यादृशं पुष्पैः-सुगन्धिकुसुमैर्विवर्जितं चारामं तादृशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात् , यादृशा निर्दुग्धिका-दुग्धरहिता धेनुः-गौस्तादृशा भ्रष्टव्रतिनी धर्मध्यानदुग्धाभावात् , तथा लोके अपिशब्दः | पूरणार्थे यादृशं 'अतिल्लिय'ति सर्वथा तैलांशरहितं पिण्डं-खलखण्डं तादृशं महिलाव्याघ्रीमण्डलं परमार्थेन स्नेहतैलविवर्जितत्वात् ॥७॥ 'जेणंत.' स्त्रीणां येन परमवल्लभेन सर्वार्थसम्प्राप्तिकारकेणान्तरेण-विना लोचनानि-प्रफुल्लनेत्राणि तत्क्षणे 'निमिसंति०' सङ्कचितभावं गच्छन्तीत्यर्थः, च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्त्यकारकेणान्तरेण-विना | विकसन्ति-प्रफुल्लनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे 'इति प्राकृतत्वात् तृतीयार्थे सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं कदाचित् स्ववल्लभे (न प्रवर्त्तते स्ववल्लभे) सत्यपि कदाचित् तासां चित्तं-स्वमानसं सहस्राकुलं-स्वकान्तव्यतिरिक्तपुरुषान्तरसहस्रेषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत् , अतो मुनिवरैः-रत्नत्रयरक्षण
तं.वै.प्र.१०
Jain Education
a
l
For Private
Personel Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160