Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
क्रीडन्तीत्यर्थः, पातालसुन्दरीवत्, यद्वा 'अन्नं रयंति'त्ति अन्यं - स्वकान्तव्यतिरिक्तं पुत्रभातृकान्तमित्रादिकं प्रति | रामा - अधमकामाः रयि गतौ रबु गतौ च रयते रम्वन्ति वा गच्छन्ति तथा द्यूतादिप्रकारेण क्रीडयन्ति वा ॥ ५४ ॥ ४ 'अन्नस्स दिति उल्लावंति अन्यस्य - उक्तव्यतिरिक्तस्य ददति - प्रयच्छन्ति 'उल्लावं' ति वचनं - वोलरूपं यद्वा अनेक
Jain Education
नरपरिवृता अध्यन्यस्य नरस्य मार्गादि गच्छतः स्थितस्य वोत् - प्राबल्येनोल्लापं - मन्मथोद्दीपनशब्दं ददतीति, 'उल्लायं'ति | पाठे तु कामिनर द्वित्र्यादिसम्भवे सति उन्मत्ताः कुरामाः अन्यस्य ददति उहातं - प्रबलपादप्रहारमित्यर्थः, तथा अन्यः कश्चिद् बलिवद्दरूपः कटान्तरितः - कटान्तर्वत्तीं प्रच्छन्नरक्षितो भवतीति, तथा अन्यस्तत्कटाक्षवाणसमूहेन ग्लानीकृतः । | पटकान्तरे - वस्त्रविशेषान्तरे स्थापितो भवेत् ग्लानवदिति ॥ ३ ॥ 'गंगाए० सीहे कु०' अनयोर्व्याख्या - गङ्गायां | वालुका- वेलुकणान् सागरे- समुद्रे जलं - जलपरिमाणमित्यर्थः हिमवतो - महाहिमवन्नगस्य परिमाणम् - ऊर्ध्वाधस्तिर्यक्परिधिप्रतरघनमानं, उग्रस्य - तीव्रस्य तपसो गतिं - फलप्राप्तिरूपां गर्भोत्पत्तिं च 'विलयाए'ति वनिताया- नार्याः सिंहे कुण्ड| बुकारमिति रूढिगम्यं पुट्टलं - निजजठरोद्भवं 'कुकुहाइयंति गतिकाले शब्दविशेषं अश्वे-घोटके जानन्ति - अवगच्छन्ति बुद्धिमन्तः - प्रज्ञावन्तः महिलायाः कूटकपटद्रोहपरवञ्चनपरायाः प्रबलमन्मथाग्निधगधगायमानायाः अतर्कितातुच्छोच्छलित कलकण्ठोद्गीयमानमधुरगेयध्वनिमृगी कृतमुनिवराया ललाटपट्टतटघटितघनश्रीखण्ड तिलक चन्द्र चकोरीकृतच| तुरायाः पीनपयोधरपीठलुठन्निर्मलामलकस्थूल मुक्ताफलहार श्वेतदृविषभुजङ्गमगतविवेक चैतन्य कृतानेकपण्डितायाः हृदयंगूढान्तःकरणं न जानन्ति न सम्यगवगच्छन्तीति, उक्तञ्च – “स्त्री जातौ दाम्भिकता भीरूकता भूयसी वणि- |
For Private & Personal Use Only
स्त्रीस्वरूप पद्यानि १२२-९
11 48 11
w.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160