Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
देशकाले च न त्यजति 'सु'इति जिनाज्ञापूर्वकदृढभावेन 'वी'ति विशेषेण निरन्तरकरणेनार्जितो धर्मः-श्रुतचारित्ररूप| इति ॥ १२ ॥ अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयन्नाह
धम्मो ताणं धम्मो सरणं धम्मो गई पइट्टा य। धम्मेण सुचरिएण य गम्मद अजरामरं ठाणं ॥१२॥ (१३३) पीइकरो वन्नकरो भासकरो जसकरो य अभयकरो। निव्वुइकरो य सययं पारित्तबिइजओ धम्मो
॥ १३ ॥ (१३४) अमरवरेसु अणोवमरूवं भोगोवभोगरिद्धी य । विन्नाणनाणमेव य लब्भइ सुकरण धम्मेण | x॥१४॥ (१३५) देविंदचक्कवहित्तणाइ रजाई इच्छिया भोगा । एयाई धम्मलाभा फलाइं जं चावि
निवाणं ॥ १५॥ (१३६) | 'धम्मो त्ता' धर्मः-सम्यग्ज्ञानदर्शनचरणात्मकः त्राणं-अनर्थप्रतिहन्ता अर्थसम्पादकश्च तद्धेतुत्वात् धर्मः शरणंरागाद्यरिभयभीरुकजनपरिरक्षणं, धर्मो गम्यते-दुःस्थितैः सुस्थितार्थमाश्रीयते इति गतिः, धर्मः प्रतिष्ठा-संसारगर्तापतत्पाणिवर्गस्याधारः, धर्मेण सुचरितेन-सुष्ठु सेवितेन चशब्दादनुमोदनेन साहाय्यदानादिना गम्यते-अवश्यं प्राप्यते अजरामरं स्थानं-मोक्षलक्षणमित्यर्थः देवकुमारवत् ॥११॥ 'पीइकरो०' प्रीतिकरः-परमप्रीत्युत्पादकः वर्णकरः-एक-| दिगव्यापिकीर्तिकरः यद्वा वपुषि गौरत्वादिवर्णकरः यद्वा शुद्धाक्षरात्मकज्ञानकरः भाकरः-कान्तिकरः यद्वा भाषाकरःवचनपटुत्वमाधुर्यादिगुणकर इत्यर्थः, यशःकरः-सर्वदिग्व्यापिकीर्तिकरः, चशब्दाच्श्लाघाशब्दकरः, तत्र श्लाघातत्स्थान एव साधुवादः शब्दः-अर्धदिग्व्यापीति, अभयकरो-निर्भयकरः निवृत्तिकरः-सर्वकर्मक्षयकरः 'पारितवि
Jain Education
For Private Personel Use Only
Rhw.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160