Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ तिपरिणामो ज्ञेय इति ॥३॥ तदभिः सुगन्धकं जातं, तत्र च त्वमानवा अथवा मित्रं-संयोगोत SAROSAROSSACROSSASSACROSS नुस्वारः, कलमलकोष्ठागारे एवंविधे कबन्धे 'दुयादुयंति शीघ्रं शीघ्रं किं वर्चस्कं परिवहसि त्वमिति, अत्र यथायोगं विभतिपरिणामो ज्ञेय इति ॥३३॥ 'तं च कि०' च पुनस्तच्छरीरं 'किर'त्ति सम्भावनायां रूपवत् ब्रजत् राजमार्ग 'ओइन्नति प्राप्तं, तत्र परगन्धैः-पाटलचम्पकादिभिः सुगन्धकं जातं, तत्र च त्वमात्मनो गन्धं 'मन्नतोत्ति जानन् हर्षयसीति ॥३४॥ परगन्धं दर्शयति-'पाड' पाटलचम्पकमल्लिकाऽगुरुकचन्दनतुरुष्कमित्रं वा-अथवा मिश्र-संयोगोत्पन्नं यक्षकर्दमादिकं गं, कस्तूर्यादिकं किं भूतं?-'समोयरंतंति सर्वतो विस्तरत्, एवंविधं परगन्धमात्मनो गन्धमिति 'मन्नतोत्ति जानन् हर्षयसीति ॥ ३५॥ 'सुहवा.' शुभवासैः-सुन्दरचूर्णैः सुरभिगन्धो-सुष्टुगन्धो यत्र तत् शुभवाससुरभिगन्धं वातैः शीतलादिभिः सुखं शुभं वा यत्र तत् वातसुखं, अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्धि, तत् एवंविधं अङ्गं-गात्रं वर्तते 'केसा पहाणसुगंध'त्ति ये च केशाः-कचास्ते स्नानेन-सवनेन सुगन्धा वर्त्तन्ते, अथ कथय त्वं कतरः-कतमस्ते-तव आत्मनो गन्ध इति ? ॥ ३६॥ आत्मगन्धं दर्शयति यथा-'अच्छि०' अक्षिमलो-दूषिकादिः कर्णमलः श्लेष्मा-कण्ठमुखश्लेष्मा 'सिंघाणउ'त्ति नासिकाश्लेष्मा चशब्दादन्योऽपि जिह्वामलगुह्यमलकक्षामलादिः, किंभूतः ?-'पूईओ य'त्ति पूतिको-दुर्गन्धस्तथाऽशुचि-सर्वप्रकारैरशुभं मूत्रपुरीष-प्रस्रावगूथं एषः-अनन्तरोक्तस्ते-तवा|त्मनो गन्धः॥ ३७॥ अथ वैराग्योत्पादनार्थ स्त्रीचरित्रं दर्शयति, यथा जाओ चिय इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहोहिं वन्नियाओ ताओऽवि एरिसाओ, तंजहा-पगइविसमाओ १ पियवयणवल्लरीओ २ कइयवपेमगिरितडीओ ३ SUASSACHUSESUARGAS Jain Educat onal For Private & Personal Use Only Jww.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160