Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 99
________________ Jain Education Inte नहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादान हेतुत्वात् ४३ 'नरउ०' नरकवत् उत्रासनीयाः, दुष्टकर्मकारित्वात् महाभयङ्कराः लक्षणासाध्वीजीववेश्यादा सीघातिका कुलपुत्रभार्यावत् ४४ 'खरो०' खरवत्- विष्ठाभक्षकगर्दभवत् दुःशीलाः- दुष्टाचाराः, निर्लज्जत्वेन यत्र तत्र ग्रामनगरारण्यमार्गक्षेत्र गृहोपाश्रयचैत्यगृहगर्त्तावाटिकादौ पुरुषाणां वाञ्छाकारित्वात्, तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकादीनामिव ४५ ' दुहस्सो०' दुष्टाश्ववत् - कुलक्षणघोटकवत् दुर्दमाः सर्वप्रकारैर्निर्लज्जीकृताः, अपि- पुनः पुरुषसंयोगे स्वकामाभिप्रायकर्षण हेतुत्वात् ४६ 'बालो' वालवत् - शिशुवत् मुहूर्त्त - हृदयाः, मुहूर्त्तानन्तरं प्रायोऽन्यत्र रागधारकत्वात्, कपिल ब्राह्मणासक्तदासीवत् ४७ 'अंधका०' कृष्णभूतेष्टादिभवमन्ध| कारं अरुणवरसमुद्रोद्भवतमस्कायं वा तद्वद् दुष्प्रवेशा मायामहान्धकारगहनत्वेन देवानामपि दुष्प्रवेशत्वात् ४८ 'विस०" " विषवल्लीवत्- हालाहल विपलतावत् 'अण०' अनाश्रयणीयाः - सर्वथा सङ्गादिकर्त्तुमयोग्याः, तत्कालप्राणप्रयाणहेतुत्वात्, पर्वतकराज्ञो नंदपुत्रीविषकन्यावत् ४९ 'दुट्ठ०' दुष्टग्राहा - निर्दयमहामकरादिजलजन्तुसेवितवापीवत् अनवगा - ह्या :- महता कष्टेनापि अप्रवेशयोग्याः सुदर्शन श्रेष्ठिवत् ५० 'ठाण०' स्थानभ्रष्टः ईश्वरो - ग्रामनगरादिनायक| स्तद्वत् यद्वा स्थानं - चारित्रगुरुकुलवासादिकं तस्मात् भ्रष्टः ईश्वरः - चारित्रनायकः साधुरित्यर्थः तद्वत्, यद्वा स्थानं| सिद्धान्त व्याख्यानरूपं तस्मात् भ्रष्टः, उत्सूत्रप्ररूपणेन, ईश्वरो-गणनायक आचार्य इत्यर्थः तद्वत्, यद्वा स्थानभ्रष्टो - दुष्टाचारे रक्त इत्यर्थः, ईश्वरः - सत्यकीविद्याधरस्तद्वत्, अप्रशंसनीयाः - साधुजनैः प्रशंसां कर्त्तुं योग्या नेत्यर्थः ५१ 'किंपाग ०' | किंपाकफलमिव- विषवृक्ष फलमिव मुखे-आदौ मधुराः महाकामरसोत्पादकाः परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रि For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160