Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 105
________________ हिलाः, यद्वा नानाविध जानः पुरुषान्मोहयन्तासियादिभिः शिल्पका कथम् ? ना आ अरी इति, ना इति नानाविधैरुपायशतसहस्रः कामरागप्रतिबद्धान् पुरुषान् वधबन्धनं प्रति आ इतिआणयंति-प्रापयन्ति अरीति पुरुषाणां च नान्य ईदृशः अरिः-शत्रुः अस्तीति नार्यः, 'तंजह'त्ति तत्पूर्वोक्तं यथेतिदर्शयति-'नारी' नारीणां समा न नराणामरयः सन्तीति नार्यः १ नानाविधैः कर्मभिः-कृषिवाणिज्यादिभिः शिल्पकादिभिश्च-कुम्भकार १ लोहकार २ तन्तुवाय ३ चित्रकार ४ नापित ५ विज्ञानैः पुरुषान्मोहयन्तीति-मोहं प्रापयन्तीति | धातूनामनेकार्थत्वात् विडम्बयंतीत्यर्थः इति महिलाः, यद्वा नानाविधैः कर्मभिः-मैथुनसेवादिभिः शल्यादिभिश्च मस्तकादौ कबर्यादिविज्ञानैः पुरुषान्-बालनरान् मोहयन्तीति-आत्मसात्कुर्वन्तीति स्वस्वार्थपूरणायेति महिलाः २ 'पुरि पुरुषान् मत्तान्-उन्मत्तान् मुक्तगुरुजनकजननीबान्धवभगिनीमित्रादिलज्जादीन् कुर्वन्तीति प्रमदाः ३ महान्तं कलिंराटिं जनयन्ति-उत्पादयन्तीति महिलिकाः ४ 'पुरि०' पुरुषान् हावभावादिभिः मकारोऽलाक्षणिकः रमयन्ति-क्रीडयन्तीति रामाः, श्रीअरिष्टनेमिना सह गोविंदनितम्बिनीवत्, तत्र हावा:-कामविकाराः भावाः-भावसूचका अभिप्रायाः आदिशब्दात् विलासा नेत्रविकारादयः ५ 'पुरि०' पुरुषान् , किंभूतान् ?-अङ्गे-स्वशरीरे पयोधरनितम्बजघनस्मरकूपिकादिरूपे अनुरागो येषां ते अनुरागास्तानङ्गानुरागान् कुर्वन्तीत्यङ्गनाः ६ 'नाणा०' नानाविधेषु युद्धभण्डनसङ्ग्रामाटवीषु मुधार्णग्रहणशीतोष्णदुःखक्लेशादिषु पुरुषान् लालयन्ति-विविधं कदर्थयन्तीति ललनाः, तत्र युद्धं-मुष्ट्यादिना परस्परताडनं, भण्डनं-वाकलहः, सङ्ग्रामः-कुन्तादिना महाजनसमक्षकलहः, अटवी-अरण्यं तत्र भ्रामणादिकारापणेन मुधा-निष्फलं ऋणं-उद्धारस्तत्कारापणेन यद्वा मुधा-निष्फलं 'अण'मिति शब्दकरणगाल्यादिप्रदानं AnnotaRORE Jain Education na For Private & Personal Use Only Plaw.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160