Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गिनीवीरमतीवत् १५ 'माई.' मातृकायाः समूहः कमलश्रेष्ठिसुतापदमिनीवत् १६ 'ख' स्खलना-खण्डना ज्ञानस्यP. श्रुतज्ञानादेः, उपलक्षणाच्चारित्रादेः, रण्डाकुरण्डामुण्डिकादिबहुप्रसङ्गे तदभावत्वादहन्नकक्षुल्लकवत् १७ 'चल'
चलनं शीलस्य-ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्गे तन्न तिष्ठतीतिभावः १८ 'विग्यो 'त्ति विघ्नः-अन्तरायः धर्मस्यश्रुतचारित्रादेः १९ 'अरि०' अरिः-निर्दयो रिपुः, केषां -साधूनां-मोक्षपथसाधकानां, चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच्च कूलवालुकस्य मागधिकावेश्यावत् २० 'दूष' दूषणं-कलङ्कः, केषां?-'आया.' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामः-कृत्रिमवनं, कस्य ?-कर्मरजसः-कर्मपरागस्य, यद्वाकर्म च-निबिडमोहनीयादि|81 रश्च-कामः चश्च-चौरः कर्मरचं तस्यारामो-वाटिका २२ 'फलिहो'त्ति अर्गला यद्वा झंपकः मोक्षमार्गस्य-शिवपथस्य २३ भवनं-गृहं दारिद्यस्य कृतपुण्यकाश्रितवेश्यावत् २४ 'अवि याओ इमाओ'त्ति अपि च इमा-वक्ष्यमाणाः स्त्रियः एवंविधाः | भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, आशीविषवत्-दंष्ट्राविषभुजङ्गमवत् कुपिताः-कोपं गताः भवन्ति २५ मत्तगज-उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञावत् २६ वग्धी०' व्याघीवत् दुष्टह दया:-दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण' तृणछन्नकूप इव-तृणसमूहाच्छादितान्धुवत् अप्रकाशहृदयाः, शतकश्रावकभार्यारेवतीवत् २८ 'माया' मायाकारक इव-परवञ्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्र. योत्रयः, तत्रोपचारशतानि-औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउत्तिकर्व्यः २८ "आयरि०' अत्रापि विवशब्द इवार्थे, आचार्यसविधमिव-अनुयोगकृत्समीपमिव बहुभिः-अनेकप्रकारैरने
SAASAASAASAASAASAASAASAASASAK
Jain Education International
For Private & Personel Use Only
mlainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160