Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 89
________________ CAICOSASSROOSTEGHOSSEISHESS सुकुमालं तत्र स्नानमनेकधा क्षालनमुद्वर्त्तनं-पिष्टिकादिना मलोत्तारणं गुणाः-धूपनादिप्रकाराः यद्वा स्नानोद्वर्तनाभ्यां गुणास्तैर्मृदुत्वं गतं, पुष्पोन्मिश्रितकेशं-अनेककुसुमवासितकुन्तलं-एवंविधं तन्मुखं मस्तकं शरीरं वा बालस्य-मन्मथककेशवाणविद्धत्वेन गतसदसद्विवेक(स्य)विकलस्य जनयति-उत्पादयति राग-मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति, नन्दिषेणाऽऽषाढभूतिमुन्यादिवत् ॥ १६ ॥ 'जं सी.' मन्दविज्ञाना-मन्मथग्रहग्रथिलीकृताः 'जंति यानि पुष्पाणिकुसुमानि शीर्षपूरक-मस्तकाभरणमिति भणंति' कथयन्ति पुष्पाण्येव तानि शीर्षस्य पूरकं शृणुत यूयमिति ॥१७॥ 'मेउव' मेदः-अस्थिकृत् वसा-विस्नसा चशब्दोऽनेकशरीरान्तर्गतावयवग्रहणार्थः रसिका-व्रणाद्युत्पन्ना खेले'त्ति कण्ठमुखश्लेष्मा 'सिंघाणए यत्ति नासिकाश्लेष्मा 'एयंति एतन्मेदादिकं 'छुभ'त्ति क्षुपध्वं-मस्तके प्रक्षेपयत अथ शीर्षपूरको 'भे' भवतां निजकशरीरे स्वाधीनः-स्वायत्तो वर्तते ॥ १८॥ "सा किर०' सा वर्चस्ककुटी-विष्ठाकुटीरिका 'किर'त्ति निश्चयेन दुष्प्रतिपूरा पूरयितुमशक्येत्यर्थः, किंभूता ?-द्विपदा नवच्छिद्रा, उत्कटगन्धविलिप्ता-तीव्रदुर्गन्धव्याप्ता, एवंविधा शरीरकुटी वर्तते, तां च बालजनो-मूर्खलोकः अतिमूछितं यथा स्यात् तथा गृद्धो-लम्पटत्वं गतः ॥ १९॥ कथं गृद्ध इत्याह-जं पेम०' यस्मात् प्रेमरागरक्ता-कामरागग्रथिलीकृतो लोकः 'अवयासेऊण'त्ति अवकाश्यप्रकाश्य-प्रकटीकृत्यर्थः 'गूढमुत्तोलिं'ति अपवित्रं रामाभगं पुंश्चिह्न वा जुगुप्सनीयं, दन्तानां मल:-पिप्पिका दन्तमलस्तेन सह 'चिक्कणंग' चिक्कणाझं-चिगचिगायमानमङ्गं-शरीरमालिङ्गय च शीर्षघटीकाञ्जिकं-कपालकपरखट्टरसं चुम्बनादिप्रकारेण 'पियसित्ति पिबसि, अतृप्तवत् धुंटयसि ॥२०॥ 'दंतमु०' गजानां दन्तमुशलेषु 'गहणं ति ग्रहणं तं.पै.प्र.८ in Education For Private Personel Use Only Law.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160