Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं वै. प्र.
॥ ४३ ॥
आदानं लोकानां वर्त्तते मांसे चशब्दात् स्नसाशृङ्गादौ शशकमृगाणां ग्रहणं वर्त्तते, चमरीणां वालेषु ग्रहणं, द्वीपिकानां - चित्रकव्याघ्रादीनां चर्मनखेषु ग्रहणं, चशब्दादनेकतिरश्चामवयवग्रहणं वर्त्तते । को भावः ? - यथा गजादीनां तिरश्चां दन्तादिकं | सर्वेषां भोगाय भवति तथा मनुष्यावयवो न भोगाय भवति पश्चादतः कथ्यतेऽनेनादौ जिनधर्मों विधेय इति ॥ २१ ॥ 'पूइ० ' इह पूतिककाये - अपवित्रवपुषि च्यवनमुखे - मरणसम्मुखे नित्यकालविश्वस्तः- सदा विश्वासं गतः 'आइक्खसु ० ' आख्याहिकथय सद्भावं -हार्द 'किम्हिऽसि 'त्ति कस्मादसि गृद्धस्त्वं मूढो-मूर्खः, यद्वा हे मूढ ! - मूर्ख ब्रह्मदत्तदशमुखादिवत् ॥ २२ ॥ 'दंता० 'दन्ता अप्यकार्यकराः वाला अपि विवर्धमानाः सर्पवद् बीभत्सा भयङ्कराः चर्मापि बीभत्सं भण-कथय किं 'तसि० 'ति तस्मिन् शरीरे 'त' मिति त्वं रागं गतः ॥ २३ ॥ 'सिंभे' ति० कफे पित्ते - मायुषि मूत्रे - प्रस्रवणे गूथे- विष्ठायां 'वसाइ'त्ति वसायां स्वसायां 'दंतकुंडीसु'त्ति हड्डुभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुड्यां, यद्वा 'दंतकुंडीसु' त्ति दंष्ट्रासु भण-कथय किमर्थं तवाशुचावपि वर्धितो रागः १ ॥ २४ ॥ ' जंघ० ' 'जंघट्टियासु ऊरू'त्ति जङ्घास्थिकयोरूरू प्रतिष्ठितौ 'पइट्टिया तट्टिया कडीपिट्ठी त्ति अत्रायं पदसम्बन्धः - तयोरूर्वोः स्थिता तत्स्थिता कटिः-श्रो णिर्भवति, कव्यां प्रतिष्ठिता स्थिता 'पिट्ठी'ति पृष्ठिर्भवति कय्यस्थिवेष्टितान्यष्टादश १८ पृष्ठ्यस्थीनि भवन्ति शरीरे इति ॥ २५ ॥ 'दो अ०' द्वेअक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थिीनि ज्ञातव्यानि पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्धे पंशुल्यो भवन्ति ॥ २६ ॥ 'अट्टिय०' अस्थिभिः 'कढिणे' कठिनेऽस्थिकठिने यद्वा - कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन् शिरास्त्रसानां लध्वितराणां बन्धनं यत्र तत्तथा तस्मिन्, मांसचर्मलेपे विष्ठाकोष्ठागारे - वर्चस्कगृहोपमे
Jain Education International
For Private & Personal Use Only
शरीरविशेपासुन्दरता गा. ८५
११२
॥ ४३ ॥
Www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160