Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै.प्र.
॥४२॥
११२
ACCORRECORREGARCANCE
भत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते ॥१०॥'असुई' अशुचि-सदाऽविशुद्धममेध्यपूर्ण-विष्ठाभूतं कुणिमकलेवरकुडिं- शरीरविशेमांसशरीरहडयोहं 'परिसवंति'त्ति परिस्रवत्-सर्वतो गलत् , आगन्तुकसंस्थापित-मातापित्रोः शोणितपुद्गलैर्निष्पादितं पासुन्दरता नवच्छिद्रं-नवरन्ध्रोपेतमशाश्वतं-अस्थिरं एवंविधं वपुस्त्वं जानोहीति ॥११॥ 'पिच्छसि जुवणित्थीए'त्ति यौवन- |गा. ८५स्त्रियाः-तरुण्याः मुख-तुण्डं त्वं पश्यसि नन्दिषेणशिष्य १ अर्हन्नक २ स्थूलभद्रसतीर्थ्यकश्वत्, किंभूतं ?-सतिलकसपुण्ड्रं सविशेष-कुङ्कमकज्जलादिविशेषसहितं, केन सह ?-रागेण-ताम्बूलादिरागवताऽधरेण-ओष्ठेन सह सकटाक्ष-अर्धवीक्षणसहितं सविकारं-धूचेष्टासहितं, यथा तपस्विनामपि मन्मथविकारजनकं, तरले-चपले काकलोचनवत् अक्षिणी यत्र तत्तरलाक्षि इति ॥१२॥ 'पिच्छ०' एवं त्वं बहिर्मुष्टं-बहिर्भागमठारितं पश्यसि-सरागदृष्ट्याऽवलोकयसि, न पश्यसिअन्धवन्न विलोकयसि 'उज्जति मध्यगतं कलिमलं-अपवित्रं यद्वा न पश्यसि कलिमलस्य-अपवित्रस्य 'उजरं'ति निर्जरणं मोहेन-रतिमोहोदयेन नृत्यन्-भूतावेष्टित इव चेष्टां कुर्वन् 'सीसघडीकंजियं पियसित्ति मस्तकघटीरसमपवित्रं पिबसि-पानं करोषि चुम्बनादिप्रकारेणेति ॥१३॥'सीस' मस्तकोद्भवापवित्ररसं यन्निष्ठीवयसि-थूत्करोषि जुगुप्ससे-कुत्सां 5 करोषीत्यर्थः यच्च त्वं तदेव 'रागरत्तो' विषयासक्तः मूढो-महामोहं गतः अतिमूञ्छितः तीव्रगृद्धिं गतः पिबसि ॥१४॥ 'पूइय०' पूतिकशीर्षकपालं-दुर्गन्धिमस्तककपरं पूतिकनासं-अपवित्रनासिकं पूतिदेहं-दुर्गन्धिगात्रं पूतिकच्छिद्रविवृद्धं
॥४२॥ अपवित्रलघुविवरवृद्धविवरं पूतिकचर्मणा-अशुभाजिनेन पिनद्धं-नियन्त्रितम् ॥ १५॥ "अंजण' अञ्जनगुणसुविशुद्धंतत्राञ्जनं-लोचने कजलं गुणा-नाडकगोफणकराखडिकादयः तैः सुष्टु विशुद्धं-अत्यर्थ शोभायमानं स्नानोद्वर्तनगुणैः।
Jain Education
For Private Personel Use Only
DIw.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160