Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 76
________________ तं. पै. प्र. ॥ ३६ ॥ Jain Education | मनसोऽभिरामं मनोऽभिरामं सनत्कुमारचत्रिवत् स्थैर्य - स्थैर्यगुणयोगात् वैश्वासिकं - विश्वासस्थानं संमतं तत्कृतकार्याणां | संमतत्वात् बहुमतं बहुष्वपि कार्येषु बहुर्वाऽनल्पतया - अस्तोकतया मतं बहुमतं अनु - विप्रियकरणात् पश्चान्मतमनुमतं | भाण्डकरण्डकसमानं - आभरणभाजनतुल्यमादेयमित्यर्थः रत्नकरण्डक इव सुसंगोपितं वस्त्रादिभिः 'चेलपेटेव-वस्त्रमञ्जूषेव सुष्ठु संपरिवृतं निरुपद्रवे स्थाने निवेशितं, गृहस्थावस्थास्थशालिभद्रवपुर्वत्, तैलपेटेव-तैलगोलिकेव सुसंगोपितं भङ्गभयात्, 'तेलकेला इव सुसंगोविय'त्ति पाठान्तरं तैलकेला तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्ठु सोप्यासङ्गोपनीया भवति अन्यथा लुठति ततश्च तैलहानिः स्यादिति, ' मा णं०' माशब्दो निषेधार्थः 'णं' वाक्यालङ्कारे अथवा 'मा णं'ति मा इदं शरीरमिति व्याख्येयं ततः सर्वेऽप्युष्णादयो मा स्पृशन्तु 'छ्यंतु' भवन्त्वित्यर्थः, 'तिकडु' इतिकृत्वा, अथवेत्यभिसन्धाय पालितमिति शेषः, तत्रोष्मत्वं- ग्रीष्मादावुष्णत्वं शीतं - शीतकाले शीतत्वं व्यालाः- श्वापदाः सर्पा वा क्षुद्- बुभुक्षा पिपासा - तृषा चौराः - निशाचराः दंशाः मशकाः एते विकलेन्द्रियजन्तुविशेषाः वातिकपैत्तिकश्लेष्मिकसान्निपातिका विविधरोगातङ्काः रोगाः - कालसहा व्याधयः आतङ्काः -त एव सद्योघातिनः 'एवंपि याइ 'न्ति एव - | मुक्तप्रकारेण अपिचेत्यभ्युच्चये 'आई' इति वाक्यालङ्कारे, इदं शरीरं न ध्रुवमध्रुवं सूर्योदयवत् न प्रतिनियतकालेऽवश्यंभावि अनियतं - सुरूपादेरपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकुमारशरीरवत् अशाश्वतं - क्षणं क्षणं प्रति विनश्व| रत्वात् सनत्कुमारशरीरवत् 'चयावचइयं'ति इष्टाहारोपभोगतया धृत्युपष्टम्भादौदा रिकवर्गण परमाणूपचयाच्चथस्तद| भावे तद्विचटनादपचयः चयापचयौ विद्येते यस्य तच्चयापचयिकं पुष्टिगलनस्वभावमित्यर्थः, करकंडुप्रत्येक बुद्धवैराग्य हेतु For Private & Personal Use Only पृष्ठकरण्ड कादिगण - ना सू. १६ ॥ ३६ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160