Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CCCESSAGAMACAASCALCREAS
च्छदरिसणिज्जं अंसलगबाहुलगअंगुलीअंगुढगनहसंधिसंघायसंधियमिणं बहुरसियागारं नालखंधच्छिराअणेगण्हारुबहुधमणिसंधिनद्धं पागडउदरकवालं कक्खनिक्खुडं ककखगकलियं दुरंतं अद्विधमणिसंताणसंतयं सवओ समंता परिसवंतं च रोमकूवेहिं सयं असुइं सभावओ परमदुग्गंधि कालिज्जयअंतपित्तजरहिययफोफसफेफसपिलिहोदरगुज्झकुणिमनवछिडुधिविधिवंतहिययं दुरहिपित्तसिंभमुत्तोसहाययणं सवओ दुरंत गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चिंतिजमाणं बीभच्छदरिसणिज्जं अधुवं अनिययं असासयं सडणपडणविर्द्धसणधम्म पच्छा व पुरा व अवस्स चइयवं निच्छयओ सुह जाण एवं आइनिहणं एरिसं सबमणुयाणं देहं एस परमस्थओ सभावो (सूत्रं १७)
'अभितर०' गाथा, "अभितरंसी'ति शरीरमध्यप्रदेशे 'जोत्ति यत् 'कुणिमं' अपवित्रं मांसं वर्तते तन्मांसं 'परियत्त'त्ति परावर्त्य-परावर्त कृत्वा यदि बहिः-बहिर्भागे कुर्यात् तदा तन्मांसं 'असुई' अशुचि-अपवित्रं दृष्ट्वा स्वका अपि आत्मीया अपि अन्या आस्तां स्वजननी-स्वाम्बा 'दुगुंछिज'त्ति जुगुप्सां कुर्यात्-हा! किं मयाऽपवित्रं दृष्टमिति ॥१॥ 'माणुस्सयं' गाथा, मानुष्य-मनुष्यसम्बन्धि शरीरं-वपुः 'पूइयमति पूतिमत् अपवित्रमित्यर्थः, केन ?-मांसशुक्रहड्डेन, हड्डे देश्यमस्थिवाचीति, 'परिसंठवियं'ति विभूषितं सत् 'सोहइ'त्ति शोभते, केन ?-आच्छादनगन्धमाल्येन, तत्राच्छादनं-वस्त्रादि गन्धः-कर्पूरादिः माल्यं-पुष्पमालादि, 'इमं चेव य'इत्यादि गद्यं, इदमेव च मनुजशरीरं-वपुः शीर्षघटीव मस्तकह९ मेदश्च-अस्थिकृत् चतुर्थों धातुरित्यर्थः मजा च-शुक्रकरः षष्ठो धातुरित्यर्थः मांसं च-पललं
कृत् चतुर्थो धापमालादि, सोइ'त्ति शाम अपवित्रमित्ययः
Jain Educati
o
nal
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160