Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
1567
तं. वै. प्र.
॥३८॥
शरीरासुन्द रता गा. ८३-८४ सू. १७
प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्यार्धकुडवो भवति, एतच्चाढकप्रस्थादिमानं बाल- कुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइ चत्तारि सेईया कुलओ चत्तारि कुल ओ पत्थो चत्तारि पत्था आढग'मित्यात्मीयरहस्तेनानेतव्यमिति, 'जं जाहे' यद् रुधिरादिकं यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति, अयमाशयः-उक्तमानस्य शुक्रशोणितादेहींनाऽऽधिक्यं स्यात्तत्तत्र वातादिदूषितत्वेनावसेयमिति। 'पंच' पञ्चकोष्ठः पुरुषः, पुरुषस्य पञ्च कोष्ठकाः भवन्ति, षट्कोष्ठा स्त्री, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति, नवश्रोत्रः पुरुषः, तत्र कर्णद्वय २
चक्षुर्द्वय २ घ्राणद्वय २ मुख ७ पायू ८ पस्थ ९ लक्षणानि इति, एकादशश्रोत्रास्त्री भवति, पूर्वोक्तानि नव स्तनद्वययुक्तान्ये8 कादश श्रोत्राणि स्त्रीणां भवन्तीत्येतन्मानुषीणामुक्तं, गवादीनां तु चतुःस्तनीनां त्रयोदश १३ शूकर्यादीनामष्टस्तनीनां | सप्तदश १७ निर्व्याघाते एवं, व्याघाते पुनरेकस्तन्या अजाया दश १०, त्रिस्तन्याश्च गोादशेति । 'पंच' पुरुषस्य पञ्च पेसीशतानि भवन्ति ५०० त्रिंशदूनानि स्त्रियाः ४७० विंशत्यूनानि पञ्च पेसीशतानि नपुंसकस्य ४८०॥ उक्तं शरीरस्वरूपं, अथास्यैवासुन्दरत्वं दर्शयन्नाह___ अभितरंसि कुणिमं जो परिअत्तेउ बाहिरं कुज्जा । तं असुई दट्टणं सयावि जणणी दुगुंछिज्जा ॥१॥ (८३) माणुस्सयं सरीरं पूइयमं मंससुक्कटेणं । परिसंठवियं सोहइ अच्छायणगंधमल्लेणं ॥२॥ (८४) इमं चेव य सरीरं सीसघडीमेयमजमंसढियमत्थुलुंगसोणियवालुंडयचम्मकोसनासियसिंघाणयधीमलालयं अमणुनगं सीसघडीभंजियं गलंतनयणं कन्नुढगंडतालुयं अवालुयाखिल्लचिक्कणं चिलिचिलियं दंतमलमइलं बीभ
5944CROSORDEO
Jain Education R
eal
For Private & Personel Use Only
DMw.jainelibrary.org

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160