Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
॥३९॥
तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च-मस्तकस्नेहः शोणितं च-रुधिरं द्वितीयो धातु
शरीरासुन्द रित्यर्थः वालुण्डकश्च-अन्तरशरीरावयवविशेषः चर्मकोशश्च-छविकोपः नासिकासिङ्घानश्च-याणमलविशेषः धिङ्मलं च
रता गा. अन्यदपि शरीरोद्भवं निन्द्यमलं तानि तेषामालयं-गृहमित्यर्थः अमनोज्ञकं-मनोज्ञभाववर्जितं शीर्षघटी-करोटिका है
८३-८४ तया भञ्जितं-आक्रान्तमित्यर्थः, गलनयनं कर्णोष्ठगण्डतालुकं अवालुया इति लोकोत्या अवालुखिल्लश्च खील इति | |जनोक्तिः ताभ्यां चिक्कणं-पिच्छलमित्यर्थः 'चिलिचिलिय'मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं |
तेन 'महल'त्ति मलिनं-मलीमसमित्यर्थः, बीभत्सं-भयङ्करं दर्शन-आकृतिरवलोकनं वा रोगादिना कृशावस्थायां यस्य | | वपुषस्तद् वीभत्सदर्शनं, 'अंसलग'त्ति अंसयोः-स्कन्धयोः 'बाहुलग'त्ति बाह्वोः-भुजयोः अङ्गुलीनां-करशाखानां 'अंगुढग'त्ति अङ्गष्ठयोरङ्गलयोः नखाना-महाराजानां (करजानां) ये सन्धयस्तेषां सङ्घातेन-समूहेन सन्धितमिदं वपुः४ 'बहु' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः-अंसधमनीभिः 'अणेगण्हारुत्ति अनेकस्नायुभिः-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानैश्च 'नई'ति नियन्त्रितं प्रकट-सर्वजनदृश्यमानमुदरकपालं-जठरकडहलकं यत्र तत्प्रकटोदरकपालं, कक्षैव-दोर्मूलमेव निष्कुट-कोटरं जीर्णशुष्कवृक्षवद् यत्र तत्
मा॥३९॥ कक्षनिष्कुट कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तद्गतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिकाः-तद्गतकेशलतास्ताभिः कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वा यस्य तदुरन्तं|दुष्पूरं, अस्थिधमन्योः सन्तानेन-परम्परया 'संतयं ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं, सर्वतः-सर्वप्रकारैः
गच्छन्तीति कक्षागाः आभकलितं, 'दुरंत ति दुष्टः शन्नमनिसन्तानसन्ततं, सबै
For Private Personal Use Only
D
Jain Education
rainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160