Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
व. चशब्दादसङ्ग्यसमयात्मिकाSहितस्य निरुवकिट्ठस्से तिलश मनः स्तोकैः स लयः क
उच्छासादिगणना गा.८२
॥३३॥
स्वरूपमाह-'कालो' यः कालः परमनिरुद्धः-अत्यन्तसूक्ष्मः अविभाज्यो-विभागीकर्तुमशक्यस्तमेव कालं-समयं जानीहि त्वं, चशब्दादसङ्ख्यसमयात्मिकाऽऽवलिकाऽपि ज्ञेया, एकस्मिन्निःश्वासोच्छासेऽसङ्ख्येयाः समया भवन्ति ॥ २॥ 'हट्ट' हृष्टस्य-समर्थस्य 'अणवगल्लस्से'ति रोगरहितस्य 'निरुवकिट्ठस्से ति क्लेशरहितस्य जन्तोः-जीवस्यैको निःश्वासोच्छासः एषः प्राण इत्युच्यते इति ॥ ३ ॥ 'सत्त०' सप्तभिः प्राणैः स स्तोकः कथ्यते, सप्तभिः स्तोकैः स लवः कथ्यते, लवानां सप्तसप्तत्या एष मुहूर्तों व्याख्यातः॥४॥ 'एगमे०' एकैकस्य हे भदन्त ! मुहूर्तस्य कियन्त उच्छासा व्याख्याताः?, हे गौतम! |'तिन्निगाहा. त्रिभिः सहस्रः सप्तभिः शतैः त्रिसप्तत्योच्छासैः ३७७३ एष मुहर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥५॥ 'दो नालि.' द्वाभ्यां नालिकाभ्यां-घटिकाभ्यां मुहूर्तः स्यात्, षष्ट्या नालिकाभिरहोरात्रः, पञ्चदशभिरहोरात्रैः पक्षः, द्वाभ्यां पक्षाभ्यां मास इति भावार्थः ॥६॥ अथ उक्तनालिकायाः-स्वरूपमाह-दाडिमेति दाडिमपुष्पाकारा लोहमयी। नालिका-घटिका कर्त्तव्या भवति, तस्या नालि कायातले-अधोभागे छिद्र-रन्धं कृतं भवति, छिद्रप्रमाणं पुनः वक्ष्ये शिष्यज्ञानायेति ॥७॥'छन्न'त्ति षण्णवतिपुच्छ वाला-लामुलकेशाः, कस्याः-गोतिहाणीए'त्ति गोवच्छिकायाः, किंभू-I
तायाः ?-'तिवासजायाए'त्ति त्रिवर्षजातायाः, जन्मतो वर्षत्रयाणि जातानीत्यर्थः, किंभूताः केशाः?-असंवलिताः न * खितानखिटिकाकारा जाताः, अत एव ऋजुकाः-सरलाः एषां वालानां घनमेकीभूतानां यादृशं प्रमाणं भवति तादृशं
नालिकाच्छिद्रं ज्ञातव्यमिति ॥ ८ ॥'अहवा' अथवा पुच्छवालौ द्वौ, कस्याः ?-'गयकरेणूए'त्ति गजकलभिकायाः, किंभूताया?-द्विवर्षजातायाः, किंभूतौ वालौ ?-अभग्नौ, अनेन वालद्वयमानेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥९॥'अह
या छिद्रं-रन्धं कृतं पाए ति गोवच्छिकावालता न
तो वर्षत्रयाणि जातानात्यगोतिहाणीए'त्ति गोवाण पुनः वक्ष्ये ।
॥ २३ ॥
॥ ३३ ॥
Jain Education
Monal
For Private & Personel Use Only
Mw.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160