Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 22
________________ तं. वै. प्र. ॥९॥ Jain Education आहच आहारेह आहच परिणामेह आहच ऊससेइ आ० नीससह, माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ अवरावि णं पुत्तजीवपडिबद्धा माउ - जीवफुडा तम्हा चिणाइ, से एएणं अद्वेणं गोयमा ! एवं बुच्चइ-जीवे णं गन्भगए समाणे नो पहू मुहणं कावलियं आहारं आहरित्तए । (सूत्रं ४ ) 'जीवे ०' हे भदन्त ! हे भवान्त ! हे दयैकरसकृतवाग्वृष्ट्याद्रींकृतभव्यहृदयवसुंधर ! जीवो गर्भगतः सन् प्रभुः समर्थः मुखेन वक्त्रेण कवलैर्भवं कावलिकं आहारं - अशनादिकं 'आहारितए'त्ति आहर्त्तु अदनं कर्तुमिति ?, आह जगदीश्वरःहे गौतम! नायमर्थः समर्थः, श्रीगौतमः प्राह - 'से' अथ केनार्थेन एवं प्रोच्यते ?, विश्वैकवत्सलो वीरः प्राह - हे गौतम! जीवो गर्भगतः सन् 'सङ्घउ 'त्ति सर्वात्मना - सर्वप्रकारेण आहारयति, आहारतया गृह्णातीत्यर्थः, सर्वात्मना परिणामयति, | शरीरादितया गृह्णातीत्यर्थः, सर्वतः - सर्वात्मना 'उच्छ्रसिति' सर्वप्रकारेण ऊर्ध्वश्वासं गृह्णातीत्यर्थः, सर्वतः - सर्वात्मना निःश्वसिति - श्वासमोक्षणं करोतीत्यर्थः, अभीक्ष्णं - पुनः पुनः आहारयति अभीक्ष्णं परिणामयति अभीक्ष्णमुच्छ्रसिति अभीक्ष्णं निःश्वसिति, 'आहच'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् कदाचित् परि| णामयति कदाचिन परिणामयति कदाचिदुच्छसिति कदाचिन्नोच्छ्रसिति कदाचिन्निःश्वसिति कदाचिन्न निःश्वसिति अपर्याप्तावस्थायां । अथ कथं सर्वतः आहारयतीत्याह- 'माउजीवर'० रसः हियते - आदीयते यया सा रसहरणी नाभिनालमित्यर्थः मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह - पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात्, For Private & Personal Use Only गर्भे आ हारपरि णामादि सू. ४ ॥ ९ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160