Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 34
________________ तं. वै. प्र. ॥ १५ ॥ Jain Education इ'त्ति समम् - अविषममागच्छति' सम्मं आगच्छति पाठे सम्यक् - अनुपघातहेतुना आगच्छति-मातुरुदरात् योन्यानिष्क्रामति, 'तिरियमागच्छद्द'त्ति तिरचीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते यदि तदा विनिर्घातं - मरणमापद्यते निर्गमा| भावादिति । 'कोइ पुण०' कोऽपि पुनः पापकारी - ग्रामघातरामाजठरविदारण जिनमुनिमहाशातनाविधायी वातपित्तादिदूषितो देवादिस्तम्भितो वेति शेषः, द्वादश संवत्सराणि उत्कृष्टतः 'अच्छइ'त्ति तिष्ठति, तुशब्दात् गर्भोक्तं प्रबलं दुःखं सहमानोऽवतिष्ठते गर्भवासे - गर्भगृहे, किम्भूते ? - अशुचिप्रभवे अशुचिके - अशुच्यात्मके इति ॥ १ ॥ ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह - 'जायमा ० ' गाथा, जायमानस्य - गर्भान्निःसरतः तत्र उत्पद्यमानस्य वा यद्दुःखं भवति वा - अथवा पुनम्रियमाणस्य यद्दुःखं भवति तेन दारुणदुःखेन संमूढो - महामोहं प्राप्तः जातिं - प्राक्तनभवं आत्मीयं - स्वकीयं मूढात्मा प्राणी न स्मरति - कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानातीति ॥ २ ॥ 'वीसर' गाथा, 'वीसर'त्ति परम करुणोत्पादकं ' सरं'ति' स्वरं ध्वनिं 'रसंतो' त्ति भृशं कुर्वन् स गर्भस्थ जीवः योनिमुखात् 'निष्फिडइ' त्ति निष्क्रामति मातुः आत्मनोऽपिच वेदनामतुलां जनयन् - उत्पादयन् ॥ ३ ॥ 'गग्भत्थ' गाथा, गर्भगृहे जीवः कुंभीपाके - कोष्ठिका कृतितप्त लोह भाजनसदृशे नरकसदृशे - नारकोत्पत्तिस्थानतुल्ये 'वुच्छो' त्ति उषितः- स्थितः, अमेध्यं - गूथं मध्ये यस्य गर्भगृहस्य सः अमेध्यमध्यस्तस्मिन् अशुचिप्रभवे - जम्बालाद्युद्भवे अशुचिके - अपवित्रस्वरूपे ॥ ४ ॥ 'पित्त०' पित्तस्य 'सिंभस्य' श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य - विष्ठायाः मध्ये - मध्यभागे जायते - उत्पद्यते, क इव ? - ' वच्चकिमिउच' त्ति वर्चस्वकृमिवत्- विष्ठानीलंगुवत्, यथा कृमि:- द्वीन्द्रियजन्तुविशेषः उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोs For Private & Personal Use Only गर्भाव स्थादि. ॥ १५ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160