Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 49
________________ चन्द्रादित्यादिचिहौ अच्छिद्रजालौ-अविरलाङ्गलिसमुदायौ पाणी-करौ येषां ते तथा, पीवराः-उपचितां वृत्ताः-वर्तुलाः सुजाता:-सुनिष्पन्नाः कोमलाः वराः अङ्गल्यः-करशाखा येषां ते तथा, ताम्रा:-अरुणाः तलिना:-प्रतला: शुचयः-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षाः नखा-नखराः येषां ते तथा, चन्द्र इव पाणिरेखा-हस्तरेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तता. प्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-शशिरविशङ्खचक्रस्वस्तिकरूपाः विभका-विभागवत्यः सुविरचिताः-सुकृताः पाणिषु रेखाः येषां ते तथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुलौ-प्रतिपूर्णी उन्नती-तुगौ मृदुको-कोमलौ द्वौ स्कन्धौ | येषां ते तथा वरमहिषः-सैरभेयावराहः-शूकरः शार्दूलो-व्याघ्रः नागवरो-गजवरः, चत्वार्य झुलानि स्वाङ्गुलापेक्षया सुष्टु प्रमाण यस्याः कम्बुवरेण च-प्रधानशङ्खन सदृशी-उन्नतत्ववलित्रययोगाभ्यां समाना ग्रीवा-कण्ठो येषां ते तथा, अवस्थितानिन हीयमानानि न वर्द्धमानानि सुविभक्कानि चित्राणि च-शोभया अद्भुतभूतानि श्मश्रुणि-कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु-चिबुकं येषां ते तथा, 'ओयविय'त्ति परिकर्मितं यच्छिलाप्रवाल-विदुमं बिम्बफलं-गोल्हाफलं तत्सन्निभः सदृशोरक्तत्वेन अधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलं-चन्द्रखण्डं तद्वत् विमल:-आगन्तुकमलरहितः निर्मलः-स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् 'कुंद'त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत्-पद्मिनीमूलवत् धवला दन्तश्रेणिः-दशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजिरहितदन्ताः अविरलदन्ताः सुलिग्धदन्ताः-अरूक्षदन्ताः सुजातदन्ताः-सुनिष्पन्नद् NAGARIKAAKAKA4% Jan Education For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160