Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मखावह भोजनं लक्षनिष्पन्न एवास्वाद इति। बरिसहनारायसंघयणे १ मणयाणं छेवढे ।
संहननसंस्थाने उपदेशश्च सू. १५गा.५४
यथा चक्रर्तिनः एकान्तसुखावहं भोजनं लक्षनिष्पन्नं शुभवर्णरसगन्धस्पर्शयुक्तं आस्वादनीयं अग्निवृद्धिकरं उत्साहवृ|द्धिकरं मन्मथजनकं, इतोऽपि चक्रवर्तिभोजनादिष्टतर एवास्वाद इति । है। आसी य समणाउसो! पुश्विं मणुयाण छविहे संघयणे, तंजहा-वजरिसहनारायसंघयणे १ रिसहनारायसं०
२ नाराय०३ अद्धनारायसं०४ कीलियसं०५ छेवट्ठसंघयणे ६, संपइ खलु आउसो! मणुयाणं छेवढे संघयणे वइ आसी य आउसो ! पुष्विं मणुयाणं छबिहे संठाणे, तंजहा-समचतुरंसे १ नग्गोहपरिमडले २ सादि ३ खुजे ४ वामणे ५ हुंडे ६, संपइ खलु आउसो! मणुयाणं हुंडे संठाणं वइ । (सू० १५) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ ओसप्पिणिकालदोसेणं ॥१॥ (५०) कोहमयमायलोभा उस्सन्नं वडए य मणुयाणं । कूडतुलकूडमाणा तेणऽणुमाणेण सर्वति ॥२॥ (५१) विसमा अज तुलाओ विसमाणि य जणवएसु माणाणि । विसमा रायकुलाइं तेण उ विसमाई वासाइं ॥३॥
(५२) विसमेसु य वासेसुं हुंति असाराई ओसहिबलाई । ओसहिदुब्बल्लेण य आउं परिहायइ नराणं ४॥४॥ (५३) एवं परिहायमाणे लोए चंदुव कालपक्खम्मि । जे धम्मिया मणुस्सा सुजीवियं जीवियं तसिं ॥५॥ (५४)
तथा 'आसी य समणा' आसन हे श्रमण! हे गौतम ! हे आयुष्मन् ! पूर्व मनुजानां षविधानि 'संघयणे'त्ति संहननानि दृढदृढतरादयः शरीरबन्धा इत्यर्थः, तद्यथा-वज्रर्षभनाराचं १ ऋषभनाराचं २ नाराचं ३ अर्द्धनाराचं ४
॥ २७॥
Jain Educatio
n
al
For Private & Personel Use Only
dow.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160