Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
॥ २१ ॥
कलक्षणानि - स्वस्तिकादीनि धारयन्तीति भोगलक्षणधराः सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि - अवयवाः यत्र तदेवंविधं सुन्दरं अङ्गं शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तुप्पल पउमकर चरण कोम लंगुलितल' त्ति रक्तोत्पलवत् करचरणानां कोमला अङ्गुल्यो येषां ते तथा, तथा पद्मवत् करचरणानां कोमलानि तलानि - अधोभागा येषां ते तथा, नगः- पर्वतः नगरं प्रतीतं मकरो - मत्स्यः सागरः- समुद्रः चक्रं प्रतीतं अङ्कधरः- चन्द्रः अङ्कः- तस्यैव लाञ्छनं मृगः एवंरूपैर्लक्षणैरङ्कितानि तलानि - पादाघोभागाः येषां ते तथा, सुप्रतिष्ठिताः - सत्प्रतिष्ठानवन्तः कूर्मवत्- कच्छपवत् चारवः चरणा येषां ते तथा, आनुपूर्व्या परिपाट्या वर्द्धमाना हीयमाना वा इति गम्यते, सुजाताः - सुनिष्पन्नाः पीवराः अङ्गुलिकाः - पादाग्रावयवाः येषां ते तथा, उन्नताः तुङ्गाः तनवः - प्रतलाः ताम्रा - अरुणाः स्निग्धाः - कान्ति मन्तो नखा येषां ते तथा, संस्थितौ - संस्थानविशेषवन्तौ सुश्लिष्टौ - मांसलौ गूढौ - मांसलत्वादनुपलक्ष्यौ गुल्फौ -घुटकौ येषां ते तथा, आनुपूर्व्येण परिपाव्या वर्धमाना हीयमाना वा इति गम्यते, एणी-हरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं-तृणविशेषः वत्ता च -सूत्रवलनकं एतानीव वृत्ते वर्तुले आनुपूर्व्येण स्थूलस्थूलत्वेनेति गम्यं, ज-प्रसृते येषां ते तथा समुद्गस्येव-समुद्गकपक्षिण इव निमग्ने - अन्तः प्रविष्टे गूढे - मांसलत्वादनुपलक्ष्ये जानुनी - अष्ठीवन्तौ येषां ते तथा, गजो-हस्ती 'ससण'त्ति श्वसिति - प्राणिति अनेनेति श्वसनः - शुण्डादण्डः गजस्य श्वसनः गजश्वसनस्तस्य सुजातस्य- सुनिष्पन्नस्य सन्निभे-सदृशे ऊरू येषां ते तथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः सदृशो विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो लिङ्गलक्षणोऽवयवो येषां
Jain Educational
For Private & Personal Use Only
युगलिकस्वरूपं सू.
१४
॥ २१ ॥
jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160