Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ तं. वै. प्र. ॥१२॥ असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तद्भावनाभावितः८, 'एयंसित्ति एतस्मिन् 'ण' इति गर्भस्थस्यैवाक्यालङ्कारे चेत् यदि 'अन्तरंसित्ति सङ्ग्रामकरणावसरे कालं-मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, व देवेषूनरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिः नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम ! जीवो गर्भगतः सन् त्पादः नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिन्नोत्पद्यते ॥ पुनर्गौतमो वीर प्रश्नयतीत्याह| जीवेणं भंते! गभगए समाणे देवलोगेसु उववजिज्जा?, गो अत्थेगइए उव० अत्थेगनो उव०, सेकेणटेणं भंते! एवं वुच्चइ-अत्थेगइए उ०अत्थेगइए नोउ०?,गोयमा! जेणंजीवे गभगए समाणे सन्नी पंचिंदिए सबाहिं पज्जत्तीहिं पजत्तए वेउवियलद्धीए ओहिनाणलद्धीए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमविला | आयरियं धम्मियं सुधयणं सुच्चा निसम्म तओ से भवइ तिवसंवेगसंजायसद्धे तिवधम्माणुरायरत्ते,से णं जीवे धम्मकामए १ पुषणकामए २ सग्गकामए ३ मुक्खकामए ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए |३ मुक्खकंखिए ४ धम्मपिवासिए १ पुण्णपिवासिए २ सग्गपिवासिए ३ मुक्खपिवासिए ४ तच्चित्ते १ तम्मणे ६२ तल्लेसे ३ तदज्झवसिए ४ तत्तिवज्झवसाणे ५ तदप्पियकरणे ६ तयट्ठोवउत्ते ७ तम्भावणाभाविए ८ एयंसि | णं (चे) अंतरंसिकालं करिजा देवलोएसु उधवजिजा, से एएणं अटेणं गोयमा! एवं चुच्चइ अत्थेगइए उवव| जिजा अत्थेगइए नो उववजिज्जा (सूत्रं ८) ॥१२॥ 'जीवे णं भंते !गभगए देवः'जीवो हे भदन्त ! गर्भगतः सन् मृत्वेति शेषः देवलोकेषु उत्पद्यते ?, हे गौतम ! अस्ति -CONCACACANCCCCCCLEASCAM Jain Education Di For Private Personel Use Only HDainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160