Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तं. वै. प्र.
तम्मणे २ तल्लेसे ३ तदज्झवसिए ४ तत्तिवज्झवसाणे ५ तयट्ठोवउत्ते ६ तदप्पियकरणे ७ तब्भावणाभा
गर्भस्थस्यैविए ८ एयंसिं च णं (चे) अंतरंसि कालं करिजा नेरइएसु उववजिज्जा, से एएणं अटेणं एवं बुच्चइ वनरकगजीवे णं गभगए समाणे नेरइएसु अत्थेगइए उववजेजा अत्थेगइए नो उववजेजा गोयमा! (सूत्रं ७)
तिः सू.७ | 'जीवे णं गभग' हे भदन्त ! जीवो गर्भगतः सन् मृत्वेति शेषः नरकेषु उत्पद्यते?, हे गौतम ! अस्ति-विद्यते 'एगइए'त्ति एककः कश्चित् सगर्वराजादिगर्भरूपः उत्पद्यते अस्त्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येककः उत्पद्यते अस्त्येकको नोत्पद्यते ?, हे गौतम ! 'जे णं'ति यो जीवः 'णं' इति वाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यते यस्य स संज्ञी पञ्च इन्द्रियाणि-श्रवण १ घाण२ रसन ३ चक्षुः ४ स्पर्शन ५ लक्षणानि विद्यन्ते यस्य स पञ्चेन्द्रियः सर्वाभिराहारशरीरेन्द्रियोच्छासभाषामनोलक्षणाभिः षड्रभिः पर्याप्तिभिः पर्याप्तः,मासद्वयोपरिवतीत्यनुक्तमपि ज्ञेयं, यतो मासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियलब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं-शत्रुसैन्यं आगतं-प्राप्तं 'सोचेति श्रुत्वा 'निसम्म'त्ति निशम्य-मनसा अवधार्य 'पएसे निच्छुभई'त्ति स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् गर्भदेशाद् बहिः क्षिपति-निष्काशयति निष्काश्य विष्कम्भ-४॥ ११ ॥ बाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्ख्येययोजनप्रमाणं जीवप्रदेशदण्ड निसृजति; वैक्रियसमुद्घातेन 'समोहणइत्ति
Jain Education
Mal
For Private & Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160