________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
तस्कन्धः प्रारभ्यते । अत उभावपि स्कन्धौ समानविषयावेव । केवलं प्रथमे संक्षेपतो येषां प्रतिपादनं तेषामेवात्र विस्तरेण कथनं भविष्यति । अस्मिन् श्रुतस्कन्धे - पुण्डरीक १ क्रियास्थाना २ ऽऽहारपरिज्ञा ३ प्रत्याख्याना ४ नगारश्रुता५ sse ६ नालन्दा ७ ख्यानि सप्ताऽध्ययनानि सन्ति । तत्र प्रथमश्रुत स्कन्धाऽध्ययनाsपेक्षयाऽर्थो महत्वं विद्यते, अतोऽस्य महाध्ययनमिति नामापि भवति । तत्र प्रथमाध्ययनं पुण्डरीकमिति नाम । तत्र पुण्डरीकं कमलं तदुपमानेन धर्मे रुचिमुत्पादयितुं विलक्षणं महतामाख्यानं प्रदश्य विषयोपभोगेभ्यो जन्तून व्याव (निव) मोक्षमार्गाय समर्थीकृतास्ते साधुभिस्तेषामेत्र संसारमोचकानां निदर्शनं कृतमस्कन्धे । तदनेन सम्बन्धेनाssवातस्य द्वितीयश्रुतस्कन्धसम्बन्धि प्रथमाध्ययनस्य प्रथमं सूत्रमाह- 'सूयं मे' इत्यादि ।
प्रारंभ किया जाता है । अत एव दोनों स्कंधो का विषय समान ही हैं। अन्तर यही है कि प्रथम स्कंध में जिन विषयों का संक्षेप में प्रतिपादन है, उन्हीं का यहां विस्तार से निरूपण है ।
इस श्रुतस्कंध में सात अध्ययन हैं- पुण्डरीक ( १ ) क्रियास्थान (२) आहारपरिज्ञा (३) प्रत्याख्यान (४) अनगारश्रुत (५) आर्द्रक (६) और (७) नालन्दा |
प्रथम श्रुतस्कंध -अध्ययन की अपेक्षा बड़ा होने से इस का नाम महाध्ययन भी है । इसका प्रथम अध्ययन पुण्डरीक नामक है । पुण्डरीक का अर्थ है कमल | कमल की उपमा देकर धर्म में रूचि उत्पन्न करने के लिए महान् पुरुषों का आख्यान दिखलाकर, जीवों को विषय भोगों से निवृत्त करके साधुओं ने उन्हें मोक्षमार्ग के लिए समर्थ बनाया । इस
કરવામાં આવે છે. તેથી જ બન્ને શ્રુતકાના વિષય સરખાજ છે. અંતર એજ છે કે-પહેલા શ્રુતસ્કંધમાં જે વિષયાનું સક્ષેપથી પ્રતિપાદન કરેલ છે, તેનું જ અહિયાં વિસ્તાર પૂર્વક નિરૂપણ કરેલ છે.
આ શ્રતસ્કંધમાં સાત અધ્યયન છે. તે આ પ્રમાણે સમજવા. પુંડરીક (१) डियास्थान (२) भाडार परिज्ञा (3) प्रत्याभ्यान (४) अनगारश्रुत (4) भाई' (९) भने नासन्हा (७)
પહેલા શ્રુતસ્કંધ —અધ્યયનની અપેક્ષાથી મેટુ હેવથી આનું નામ મહાધ્યયન પણ છે. આનું પહેલું અયન પુંડરીક નામનુ છે, પુંડરીકના અથ કમળ એ પ્રમાણે થાય છે. કમળની ઉપમા આપીને ભ્રમમાં રૂચિ ઉત્પન્ન કરવા માટે મહાન પુષેનું જચ. ન ખતાવીને વેશને વિષય ભાગેાથી નિવૃત્ત કરીને સાધુએ એ તેને મેક્ષ મા માટે સમથ નાવ્યા,
For Private And Personal Use Only