Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 41
________________ शाकटायनाचार्यविरचितं आ षष्ठयाः स्त्रीत्यादौ स्तनादिभिः स्त्री स्त्रिया इति च वेदः । स्त्रीवेदः स्त्र्यनुबन्धात् पल्यानां शतपृथक्त्वोक्तिः ॥ ४३ ॥ न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमङ्गं च ।। भावः सिद्धौ, पुंवत् पुमान् स्त्र्यपि, न सिध्यतो वेदः ॥४४ ॥ क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । 'स्त्री'ति नितराममुख्ये मुख्येऽर्थे युज्यते 'नतराम् ॥ ४५ ॥ मनुषीषु मनुष्ये च चतुर्दशगुणोक्तिरायिकासिद्धौ । भावस्तवोपरिक्षय्यनवस्थोऽनियत उपचारः ॥४६॥ ३अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तः ॥४७॥ विगतानुवादनीतौ सुरकोपादिषु चतुर्दश गुणाः स्युः । न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः ॥४८॥ पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः । यतिषु न संवासादिः स्यादगतौ निष्प्रमाणेष्टिः ॥४९॥ पञ्चेन्द्रियाद्युदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवंदु नरकादौ ॥५०॥ नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्गे न तद्वेवः ॥५१॥ या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः ॥५२॥ १. नेतराम् N. P. ॥ २. 'वस्थे S. ॥ ३. "पुंसि - - ॥ पञ्चेन्द्रि - ॥ अनडु ... ॥ नाम - - ॥ या पुंसि · · ॥ मनुजगतौ तानु -- ॥” इति N. प्रतौ क्रमः। P. प्रतावप्येवमेव क्रमः, किन्तु तत्र “पञ्चेन्द्रि - ॥ मनुजगतौ कारिकाद्वयं न विद्यते ॥ ४. व ..सिद्धौ N.॥ ॥ विग॥इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146