Book Title: Stree Nirvan Kevalibhukti Prakarane Tika
Author(s): Shaktayanacharya, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 102
________________ द्वितीयं परिशिष्टम् यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यत सामान्येन वा ? तत्र यद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः । अथ सामान्येन, अत्र चायमाशयो यथा - ___ “छट्टिं च इत्थियाओ मच्छा मणुया य सत्तमी पुढवीं ।” ['बृहत्सं०] इत्यागमवचनात् पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्यकर्मोपार्जनसामर्थ्यं न स्त्रीणामित्यधोगतौ पुरुषतुल्यसामर्थ्याभावादूर्ध्वगतावपि तासां तदभावोऽनुमीयते, ततस्तासां पुरुषेभ्योऽपकृष्यमाणतेति । तदप्ययुक्तम्, यतो येषामघोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि - " समुच्छिम-भुयग-खग-चउप्पय-सप्पि-त्थि-जलचरेहितो । सनरेहितो सत्तसु कमोववज्जति नरएसु ॥" [ ] ___ इति वचनाद्भुजग-चतुष्पत्-सर्प-खग-जलचर-नराणामधोगतावतुल्यं सामर्थ्यमूर्ध्वगतौ तु - ३" सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु । उप्पज्जति परेसु वि सव्वेसु वि माणुसेहितो ॥" [ ] इति वचनादेषामासहस्त्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च - " विषमगतयोऽप्यधस्तादुपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥" [स्त्रीनिर्वाण० ६] अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम् । अथ वादादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत् ततस्तनिवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम्, अनयोप्प्यव्यापकभावस्य क्वचिदनिश्चयात् । अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यषितुषादिभिरनैकान्तिकमित्यनुद्घोष्यमेव । यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तम्, यतो न तनिषेधाद् विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्धयुपदेशः, यदुक्तम् - १. " असन्नी खलु पढमं दुच्चं च सरिसवा तइय पक्खी। सीहा जति चउत्थिं उरगा पुण पंचमि पुढवि ।।२८४ ॥ छट्रिं च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं। एसो परमुववाओ बोधव्यो नरयपुढवीसु ।।२८५॥"- बृहत्सं०॥ २. तु० -पृ० १५॥ ३. तु० -पृ० १६॥ ४. पृ० १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146